A 98-9 Garbhagītā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 98/9
Title: Garbhagītā
Dimensions: 23 x 9 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 2/363
Remarks:

Reel No. A 98-9

Title Garbhagītā

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.0 x 9.0 cm (?)

Binding Hole

Folios 13

Lines per Folio 7

Foliation figures in the lower right margins of the verso

Place of Deposite NAK

Accession No. 2-363


Manuscript Features

This text is written in ungrammatical Sanskrit, therefore the many irregularities have not been marked with (!) in the excerpts below.

Excerpts

Beginning

oṃ svasti śrīgaṇeśāya namaḥ śrīsarasvatyai namaḥ ||
arjjuna uvāca ||
garbhavāsaparāmṛttyaṃ<ref name="ftn1">read: garbhavāsajarāmṛtyuṃ</ref> kimarthaṃ bhramate nara ||
kimarthaṃ rahite janma kathaṃ kasya janārdana || 1 ||
śrībhagavān uvāca ||
mānavā mūḍha aṃdhasya saṃsāro priya dṛśyate ||
āsājena jita prāṇijivanaṃ dhanasaṃpadā || 2 ||
arjjana(!) uvāca ||
āsājena jitā prāṇi saṃsāro viṣabaṃdhanaṃ ||
kena karmaprakāreṇa loka chuṭaṃti baṃdhanaṃ || 3 ||
śrībhagavān uvāca ||
āsākarmaparityāgī nirāsāgṛhite yadi ||
niṣkarmma sarvakarmmeṣu punarjanmo na vidyate || 4 ||
arjjuna uvāca ||
kāmakrodhas tathā lobhabhramamāyās tathaiva ca ||
ity eva mana varttante karmma nāsti kathaṃ hari || (fol. 1v1-7)

<references/>


«Sub-Colophons:»

iti śrīkṛṣṇārjjunasaṃvāde garbhagītā prathamo dhyāyaḥ || (fol. 2v1-2)

iti śrīkṛṣṇārjjunasaṃvāde garbhagītā dvitīyo dhyāyaḥ || 2 || (fol. 3v5)

iti śrīkṛṣṇārjunasaṃvāde garbhagītā tritīyo dhyāyaḥ || 3 || (fol. 4v6)

iti śrīkṛṣṇārjunasaṃvāde garbhagītā caturtho dhyāyaḥ || (fol. 5v1-2)

iti śrīkṛṣṇārjunasaṃvāde garbhagītā pañcamo dhyāya || 5 || (fol. 6r6-7)

iti śrīkṛṣṇārjjunasaṃvāde garbhagītā ṣaṣṭamo dhyāyaḥ || 6 || (fol. 8r7-8v1)

iti śrīkṛṣṇārjunasaṃvāde garbhagī(!) saptamo dhyāyaḥ || 7 || (fol. 10r7)

iti śrīkṛṣṇārjunasaṃvāde garbhagītā aṣṭamo dhyāyaḥ || 8 || (fol. 11v4)


End

ātmatattva māhādeva yogītatva niraṃjanaṃ || 26 ||
tattvasāraṃ nirākāra tattvayogī nirāśrayaḥ ||
tattva-ātmā brahmajñānaṃ ca tattvanārī pativratā || 27 ||
tattvaputra pitābhakta tattvayogī jiteṃndriyā ||
tattvaśiṣya gurubhakta tattvadeva niraṃjanaṃ || 28 || (fol. 13v4-7)


Colophon

iti śrīkṛṣṇārjunasaṃvāde garbhagītā na⁅vamo⁆ dhyāyaḥ || (fol. 13v7)

Microfilm Details

Reel No. A 98/9

Date of Filming not specified

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 21-04-2009


<references/>