A 981-18(2) Kaumārī(y)āgārcanavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 981/18
Title: Kaumārī[y]āgārcanavidhi
Dimensions: 19.7 x 6.7 cm x 11 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/812
Remarks:


Reel No. A 981/18 (2) MTM

Inventory No. 56608

Title Guhyakālīdevīmantra

Remarks

Author

Subject Stotra

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material thyasaphu

State incomplete

Size 19.7 x 6.7 cm

Binding Hole(s)

Folios 12

Lines per Page 6

Foliation

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 8/812

Manuscript Features

1. The MTM contains following texts:

001. Chinnamastādistotra (exps. 1-8)

002. Kaumārīyāgārcanavidhi (exps. 9-10)


2. There are additional text in this manuscript as below:

- Daśasaṃskāra (exps. 11-12)

- Nyāsa and dhyāna of Guhyakālīmantra. (exps. 13)


«Complete Transcript of Daśasaṃskāra:»


❖ svarṇṇādipātrasa mātṛkāyantra coya keśarīna mātṛkā madhyayākenā(2)na, mantra varṇṇa uddhāra yāṅāva kāya janana || 1 ||

paṃktikramana oṃkāraṇa(3) akṣaragoḍapatiṃ kācakāva japa yāya akṣaragvaḍana 100 saṃkhyā || jī(4)vana || 2 ||

mantrakṣāra(!) coyāva, śrīkhaṇḍao vālāva laṃkhana yaṃ thva vīja(5)na mantrākṣaragoḍapatiṃ tāḍalape ||

tāḍana || 3 ||

mantrākṣarapani coyā(6)va mantrākṣara dakva lyākhana, raṃ thva vījana śirapvaṃ svāna tanne ||

bodhanaṃ || 4 || (b1)

mantrākṣara saṃkhyāna valaṃgata halana thava śirasa sugandhi jalana śrīamu(2)ka devīm aham abhiṣiñcāmi, thvate vākya ||

abhiṣeka || 5 ||

suṣumnāyā a(3)ntargata nāḍīsa thava manasāna mulatraya dahana yā<<>>ṅā bhāvanā yāya (4) mūlamantra smaraṇa yāṅāva oṃ hrīṃ thva mantrana

mulatraya dahana yāya || 6 || (5)

luṃ salākāṅa teva, kuśanaṃ teva, svānanaṃ teva oṃ hrauṃ thva mantrana jalana (6) mantrākṣara gvaḍapatiṃ hāya ||

āpyāyanaṃ || 7 ||

mūlamantraṇa kastina mantrākṣa(t1)ra saṃkhyāna tayā amuka devīṃ tarppayāmi svāhā ||

thva vākya || 8 ||

oṃ hrīṃ śrīṃ (2) mūla śrīṃ hrīṃ oṃ thva pukāraṇa mantrākṣara saṃkhyāna japa yāya || dīpanī || 9 || (3)

japa yāyagu trimantra gopya yāya || 10 ||

thva daśa saṃskāra || || (exps. 11t1-12t3)



«Excerpts of Guhyakālīdevīmantra»

«Nyāsa:»


❖ oṃ nama śrīguhyakālīdevī namaḥ ||

nyāsa || khphreṃ aṣṭāya phat thvanaṃ nyāsaḥ || ṣodasāṣarīna nyāsa ||

jalapātra, arghapātrapūjā bhutaśuddhi ātmapūjā || āvāhana ||

ādhālaśakteṭyādi ||...


«Dhyāna:»


❖ dhyāna || ati guhyā mahākāli, daśavaktrā trilocanī,

kṛṣṇavarṇṇā mahātejā aṣṭa()vāhūs tanūdalī...


Excerpts

«Beginning»


no || yāmya pīṭho..tāni...ñ ca namostute ||

kṣobh...ñ ca kaumā(2)rīdevyāṣṭaka namostute ......|| (3)

āṃ krāṃ aiṃ hrīṃ kumārī kaha kaha mā khala 2 .. viyā...jñā..śīṣa(4) kuru kuru sa...śrīmate caṇḍa guhyā..khyā...vera śīva (5) ājñā

turādhe..kāntara trima... ya ta paśupa...namaste || || (exp. 9:1-5)


«End»


svāna biya, yajamānastaṃ ||

siṃdhramuṅa lavahlāya ||

kuhmalapūjā choya || (b1)

sākhi thāya ||

kaumārīpūjāyā samaya cepana thiya || śikhāpūjā yāya || (2)

āgamajusake duṃhāvane || ācāryyapūjā yāya || vīrabhojya yāya ||

ka(3)laṃka choya || duvaneyā pañcabali choya || (exp. 14t7-b3)


«Colophon»


thvate kaumārījāgārccanavidhi samāptaḥ || (4) ۞ || ||

epāchesa yāyayātā || || ۞ || (exp. 14b3-4)


Microfilm Details

Reel No. A 981/18

Date of Filming 05-03-1985

Exposures 14

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by KT/RS

Date 14-09-2011

Bibliography