A 981-19(13) Kālikākavaca (3)

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 981/19
Title: Kālikākavaca
Dimensions: 32.6 x 12.9 cm x 46 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/251
Remarks:


Reel No. A 981-19

MTM Inventory No.: 25967

Reel No.: A 981/19am

Title Kālikākavaca

Remarks ascribed to the Kālītantra

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali loose paper

State complete

Size 32.6 x 12.9 cm

Folios 46

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation da. ka. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 3/251

Manuscript Features

  1. Mahājaganmaṅgalakavaca (fols. 1v–7r)
  2. Kālīkavaca (fols. 7r–8r)
  3. Kālīkavaca (fols. 8r–9v)
  4. Viśvamaṅgalakavaca (fols. 9v–11r)
  5. Dakṣiṇākavaca (fols. 11r–12r)
  6. Kālikākavaca (fols. 12r–13v)
  7. Dakṣiṇakālikāyā Āpaduddhāraṇakavaca (fols. 13v–14v)
  8. Dakṣiṇakālikāyā Bhogadakavaca (fols. 14v–15r)
  9. Kālīkavaca (fol. 15r–15v)
  10. Dakṣiṇakālīkavaca (fols. 15v–16v)
  11. Kālikākavaca (fols. 16v–17r)
  12. Bajrapaṃjarakavaca (fols. 17r–18r)
  13. Kālikākavaca (fols. 18r–19v)
  14. Kālikākavaca (fols. 19v–21v)
  15. Kālikākavaca (fols. 21v–24v)
  16. Dakṣiṇakālikākavaca (fols. 24v–27r)
  17. Kālikākāmadakavaca (fols. 27r–30r)
  18. Kālikākavaca (fols. 30r–32v)
  19. Kālikāmantrakavaca (fols. 32v–36r)
  20. Dakṣiṇakālī Abhedyakavaca (fols. 36r–38v)
  21. Kālikākavaca (fols. 38v–39r)
  22. Trailokyamohanamantrakavaca (fol. 39r–39r)
  23. Kālīstava (fols. 39r–41v)
  24. Kālikāstavarāja (fols. 41v–43v)
  25. Yajñakālikavaca (fols. 43v–44r)
  26. Kālikāstava (fol. 44r–44r)
  27. Brahmagāthāstuti (fols. 44r–45r)
  28. Dakṣiṇakālīstavaḥ (fol. 45r–45v)
  29. Puṣpiṇīstotra (fols. 45v–46v)

On fol. 1r is written

idam pustakam śrīsāmrājyalakṣmidevyā putra upendravikramasya

Excerpts

«Complete Transcript:»

śrī devy uvāca ||

devīyaṃ katham īśāna prādurāsij jagatpate ||

tan me brūhi mahādeva yadi snehos ti māṃ prati || 1 ||

śrī īśvara uvāca ||

kailāsaparvatāsīnaṃ bhagavaṃta jagadguruṃ ||

papracha (!) sādaraṃ gaurī vinayāvanatasthitā || 2 ||

kām ārādhya mahādeva bhavatā jayamālikāṃ ||

kiyaṃtī devadeveśa yadi snehaḥ pravarttate || 3 ||

lakṣavārasahasrāṇi pṛṣṭā pṛchasi (!) pārvatī ||

yac chrutvā ca maheśāni prasādas te bhaviṣyati || 4 ||

īśvara uvāca ||

śrutvā taṃ ca maheśāni pārvatī priyavatsalā ||

āliṃgya sarvabhāvena punar āha ca śaṃkaraṃ || 5 ||

arddhāṃga vasatī devyāḥ kathaṃ vaṃcasi śaṃkara ||

yadi snehānubaṃdhaḥ syāt tadā tan me prakāśaya || 6 ||

mama mātā jagaddhātrī tamogunasamanvitā ||

satyajo viśṇur eva syād rajoguṇasamudbhavaḥ || 7 ||

pitāmahaś ca saṃjātas tasmān me jananī parā ||

tāṃ saṃciṃtya devesi sṛṣṭikarttā tv ahaṃ vibhuḥ || 8 ||

yasyās tu jayamāleyaṃ śṛṇuṣva parameśvari ||

tasyās tu kavacaṃ devi paṭhamānasya nityaśaḥ || 9 ||

mama saṃjāyate buddhiḥ śṛṇu karttuṃ varānane ||

kavacasya prabhāvena mama mātā yaśasvinī || 10 ||

māmeyaṃ līyate dehe tuṣṭā kavacapāṭhataḥ ||

mama garbhaprasūtā sā mama mātā priyaṃvade || 11 ||

mayi guptā mahāmāyā ādau mātā bhavatpriya ||

ādau mātā tathā guptā nabho vidur vidhīyate || 12 ||

tuṣṭā tuṣṭātmikā devī mātā mātṛtvam āgatā ||

iti bruvati bhūteśe punaḥ prāha priyaṃvada || 13 ||

kiṃcid nāmne mahādevī kiṃrūpā bhaktavatsalā ||

tatvaṃ brūhi dayābhāra tadā jīvāti śaṃkaraṃ || 14 ||

pārvatyā gadite śaṃbhuḥ punaḥ prāha priyaṃvadāṃ ||

tvam eva sarvabhūtānāṃ jananī sarvamohinī || 15 ||

satvaṃ rajas tamo māyārūpam āsādya putriṇī ||

brahmaviṣṇuśivatvāc ca brahmasthā rūpinī (!) parā || 16 ||

īśāne bruvatī prāya ākāśe duṃdubhisvanaḥ ||

kavacaṃ śṛṇu mātṝṇāṃ brūte gagaṇabhāratī || 17 ||

asya śrīkālīkavacasya bhairava ṛṣir anuṣṭupchaṃdo dakṣiṇākālidevatākavacapāṭhe viniyogaḥ || 18 ||

kapālaṃ pātu cāmuṃḍā karau rakṣatu kauśikī ||

śrutiṃ pātu rathārūḍhā netraṃ rakṣatu kālikā || 19 ||

liṃgadeśe ratnakaṃṭhā daśapatraṃ sumaṃgalā ||

ghrāṇaṃ rakṣatu kaumārī daṃtā rakṣatu carccikā || 20 ||

oṃ (!) ṣṭhau (!) dharau pātu nityaṃ pārvatī cibukaṃ parā ||

grīvāṃ rakṣatu bheruṃḍā dakṣiṇāṃsaṃ haripriyā || 21 ||

vāmāṃsaṃ hiṃgulā pātu pṛṣṭaṃ rakṣatu suṃdarī ||

guhyaṃ rakṣatu raktāṃgī liṃgaṃ rakṣatu bhīṣaṇā || 22 ||

pādau rakṣatu lolāṃgī maṃgalā hṛdayāṃbuje ||

datāṃn (!) rakṣatu daṃtogrā piṃgalāṃ śaṃbhuvallabhāṃ || 23 ||

suṣumṇāṃ subhagā pātu cittaṃ citrasvabhāvajā ||

ādhāraṃ pātu me caṃḍī caṃḍogrā nābhimaṃḍalaṃ || 24 ||

hṛdāṃbujaṃ padmamukhī kaṃṭhṃ rakṣatu caṃḍikā ||

lalāṭaṃ lalanā pātu rājadhānīṃ ca maṃḍalā || 25 ||

alaṃvuṣāṃ padmanetrā kuhnuṃ rakṣatu mātṛkā ||

karṣiṇī pātyaparā syāt hastijihvā carātmikā || 26 ||

yaśasvinī yaśo vāmā pūrṇāṃ rakṣatu vargadā ||

ity evaṃ kavacaṃ devī paṭhanīyaṃ surāsurai (!) || 27 ||

gaṃdharvair yakṣanāgaiś ca kiṃnarair mānavair api ||

bhogadaṃ kavacaṃ devi muktidaṃ dhanadaṃ priye || 28 ||

āyurārogyadaṃ devi kavacaṃ śatrumarddanaṃ ||

rājadvāre bhayaharaṃ bhūtapretanidāraṇaṃ || 29 ||

kavacaṃ durllabhaṃ devi triṣu loke sukhāvahaṃ ||

trisaṃdhyaṃ paṭhanād devi vāṃchitaṃ phalam āpnuyāt || 30 ||

kuṣṭarogāt pramucyeta viṣamajvaradāhataḥ ||

mahotpātabhayāt trāti kavacaṃ girije priye || 31 ||

śatam āvarttanād devi baṃdhanān mucyate dhruvaṃ ||

sahasrapaṭhanād devi mahāśatrunivāraṇaṃ || 32 ||

navavāraṃ jitāhāro viṣṇugehe ca bhaktitaḥ ||

tadā svayaṃ mahākālīṃ paśyati premavāṃchitaḥ || 33 ||

bhūmiśayyaḥ kuśe naiva paṭhec ca tritayaṃ yadi ||

tadā rātrau mahākālī varadā dakṣiṇā parā || 34 ||

haviṣyāśīyatāhāro yadi syād bhaktibhāvataḥ ||

paṭhe chivagṛhe vāpi kavacaṃ manmukāchyutaṃ || 35 ||

tasya sarvārthasiddhiḥ syān nātra kāryyā vicāraṇā || 36 || || ||

iti kālītaṃtre kālikākavacaṃ saṃpūrṇam || 13 || || (fols. 18r5–19v8)

Microfilm Details

Reel No. A 981/19am

Date of Filming 05-03-1985

Exposures 51

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 10-12-2007

Bibliography