A 981-19(14) Kālikākavaca (4)

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 981/19
Title: Kālikākavaca
Dimensions: 32.6 x 12.9 cm x 46 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/251
Remarks:


Reel No. A 981-19

MTM Inventory No.: 25968

Reel No.: A 981/19an

Title Kālikākavaca

Remarks ascribed to the Rudrayāmala

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali loose paper

State complete

Size 32.6 x 12.9 cm

Folios 46

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation da. ka. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 3/251

Manuscript Features

  1. Mahājaganmaṅgalakavaca (fols. 1v–7r)
  2. Kālīkavaca (fols. 7r–8r)
  3. Kālīkavaca (fols. 8r–9v)
  4. Viśvamaṅgalakavaca (fols. 9v–11r)
  5. Dakṣiṇākavaca (fols. 11r–12r)
  6. Kālikākavaca (fols. 12r–13v)
  7. Dakṣiṇakālikāyā Āpaduddhāraṇakavaca (fols. 13v–14v)
  8. Dakṣiṇakālikāyā Bhogadakavaca (fols. 14v–15r)
  9. Kālīkavaca (fol. 15r–15v)
  10. Dakṣiṇakālīkavaca (fols. 15v–16v)
  11. Kālikākavaca (fols. 16v–17r)
  12. Bajrapaṃjarakavaca (fols. 17r–18r)
  13. Kālikākavaca (fols. 18r–19v)
  14. Kālikākavaca (fols. 19v–21v)
  15. Kālikākavaca (fols. 21v–24v)
  16. Dakṣiṇakālikākavaca (fols. 24v–27r)
  17. Kālikākāmadakavaca (fols. 27r–30r)
  18. Kālikākavaca (fols. 30r–32v)
  19. Kālikāmantrakavaca (fols. 32v–36r)
  20. Dakṣiṇakālī Abhedyakavaca (fols. 36r–38v)
  21. Kālikākavaca (fols. 38v–39r)
  22. Trailokyamohanamantrakavaca (fol. 39r–39r)
  23. Kālīstava (fols. 39r–41v)
  24. Kālikāstavarāja (fols. 41v–43v)
  25. Yajñakālikavaca (fols. 43v–44r)
  26. Kālikāstava (fol. 44r–44r)
  27. Brahmagāthāstuti (fols. 44r–45r)
  28. Dakṣiṇakālīstavaḥ (fol. 45r–45v)
  29. Puṣpiṇīstotra (fols. 45v–46v)

On fol. 1r is written

idam pustakam śrīsāmrājyalakṣmidevyā putra upendravikramasya

Excerpts

«Complete Transcript:»

śrī devy uvāca ||

bhagavan brūhi kavacaṃ bhuktimuktipradāyakaṃ ||

trailokyamohanaṃ nāma kṛpayā me jagadguro || 1 ||

śiva uvāca ||

śṛṇu devi varārohe kavacaṃ paramādbhutaṃ ||

yad dhṛtvā paṭhanād brahmā sṛṣṭikarttābhavad vibhuḥ || 2 ||

kṛṣṇo durvādalaśyāmo devakīgarbhaśaṃbhavaḥ ||

hṛtpadme kālikāṃ dhyātvā tataḥ kṛṣṇatvam āptavān || 3 ||

kālikāṃ dakṣiṇāṃ dhyātvā ṛddhisiddhiphalapradāṃ ||

sarvāḥ śyāmāḥ bhavatyetā janārddanavibhūtayaḥ || 4 ||

evaṃ devagaṇāḥ sarve sarvaiśvaryyam avāpnuyuḥ ||

śiṣyāya śivabhaktāya sādhakāya prakāśayet || 5 ||

yo dadātyanyaśiṣyāya śaṭhāya paśurūpiṇe ||

paṃcatvaṃ jāyate tasya cāthavā cātulo bhavet || 6 ||

kavacasyāsya subhage yogirudro muniḥ svayaṃ ||

virāṭ chaṃdo nigadito devī dakṣiṇakālikā || 7 ||

dharmmārthakāmamokṣeṣu viniyogaḥ prakīrttitaḥ ||

krīṃ krīṃ krīṃ me śiraḥ pāru bhalaṃ netrayugaṃ tathā || 8 ||

hūṃ hūṃ va śrotrayugalaṃ hrīṃ hrīṃ nāsāpuṭadvayaṃ ||

dakṣiṇe kālike pātu sajihvaṃ mukham eva ca || 9 ||

bhujayugmaṃ sadā pātu krīṃ krīṃ krīṃ akṣarātmikāḥ ||

hūṃ hūṃ rakṣatu me kaṃṭhaṃ hrīṃ hrīṃ cibukam eva ca || 10 ||

svāhāvatu brahmaraṃdhraṃ dvāviṃśatyakṣaro manuḥ ||

krīṃ hrūṃ krīṃ dakṣiṇe paścāt kālike padam eva ca || 11 ||

krīṃ huṃ krīṃ hṛdayaṃ pātu huṃ krīṃ hrīṃ pārśvam eva ca ||

hrīṃ hrūṃ krīṃ nābhikamalaṃ krīṃ hrīṃ huṃ pṛṣṭham eva ca || 12 ||

krīṃ huṃ hrīṃ dakṣiṇe paścāt kālike padamīritaṃ ||

dviṭhāṃ tam udaraṃ pātūruyugmaṃ tryakṣarī punaḥ || 13 ||

dakṣiṇe kālike guhyaṃ svāhāṃto manunāyakaḥ ||

urū saptākṣarī pāyātyādau me ṣoḍaśākṣarī || 14 ||

krīṃ hrūṃ hrīṃ dakṣine paścāt kālike padam eva ca ||

hrīṃ hruṃ krīṃ hruṃ phaḍaṃte ca svāheti parikīrttitaṃ || 15 ||

ekākṣarī mahāvidyā sarvāṃgaṃ me sadāvatu ||

prācyāṃ rakṣatu me kālī tathāgneyyāṃ kapālinī || 16 ||

kullā tu dakṣiṇe rakṣe kurukullā ca nairṛte ||

praticyāṃ virodhinī pātu vāyavye vipracittikā || 17 ||

ugrā rakṣed udīcyāṃ caiśānyām ugraprabhāvatu ||

dīptā rakṣatvadhobhāge nīlā caivorddhvadeśake || 18 ||

ghanā me purataḥ pātu valākā pṛṣṭadeśake ||

mātrā tu dakṣiṇe rakṣed vāme mudrā sadāvatu || 19 ||

putramitrakalatrādi mitā rakṣatu sarvadā ||

iti te kathitaṃ devi sarvamaṃtrau dyavigrahaṃ || 20 ||

trailokyamohanaṃ nāma kavacaṃ brahmarūpiṇaṃ ||

braṃhme sa pramukhādīsa nārāyaṇamukhācyutaṃ || 21 ||

kavacaṃ kālikā devyāḥ yaḥ paṭhet prayato naraḥ ||

sa sarvasiddhim āpnoti satyam eva na saṃsayaḥ || 22 ||

gānena tuṃburuḥ sākṣad dānena vāsavo yathā ||

dattātreyasamo jñāne gaṃgeva malanāśakaḥ || 23 ||

kāmadevasamas trīṇāṃ gaṃdharva śvarūpabhāk (!) ||

śatrunāśe yamaḥ sākṣād vane dhanapatir yathā || 24 ||

sa bhavet sādhakaḥ śreṣṭaḥ satyaṃ satyaṃ mayoditaṃ ||

nihaṃnyate gati (!) tasya vāyor iva nabhastale || 25 ||

śatam aṣṭottaraṃ cāsya puraścaryāvidhismṛtaḥ ||

havanādīn daśāṃśena kṛtvā tatsādhayed dhruvaṃ || 26 ||

yadi cet siddhikavacaṃ śivatulyo bhavet svayaṃ ||

paṭhanād dhāraṇāt sarvā pṛthvī kāśīpurī samā || 27 ||

yatra yatra vipannopi vārāṇasyāṃ mṛto bhavet ||

na maṃtraṃ nauṣaddhaṃ tasya nākālamaraṇaṃ tathā || 28 ||

bhavaty eva maheśāni kavace hṛdi śaṃsthite (!) ||

aśvamedhasahaśrāṇi (!) vājapeyaśatāni ca || 29 ||

mahādānāni yāny eva prādakṣiṇyaṃ bhuvas tathā ||

kalāṃ nārhaṃti tāṃn yeva sakṛd uccāraṇād ataḥ || 30 ||

puṣpāṃjalyaṣṭakaṃ datvā mūlenaiva paṭhed yadi ||

daśavarṣasahaśrāṇāṃ pūjāyāḥ phalam āpnuyāt || 31 ||

bhūrje vilikhya vidhivad gaṃdhacaṃdanakuṃkumaiḥ ||

śatamaṣṭottaraṃ japtvā svarṇasthaṃ dhārayad (!) yadi || 32 ||

kaṃṭhe vā dakṣiṇe vāhau aṣṭasiddhir bhaved dhruvaṃ ||

idaṃ kavacam ajñātvā yo japet kālidakṣiṇāṃ || 33 ||

śatalakṣaprajaptopi na maṃtraḥ siddhidāyakaḥ || 34 || ||

iti rudrayāmale mahātaṃtre kālikākavacaṃ saṃpūrṇam || 14 || || (fols. 19v8–21v1)

Microfilm Details

Reel No. A 981/19an

Date of Filming 05-03-1985

Exposures 51

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 11-12-2007

Bibliography