A 981-19(7) Dakṣiṇakālikāpaduddhāraṇakavaca

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 981/19
Title: Dakṣiṇakālikāpaduddhāraṇakavaca
Dimensions: 32.6 x 12.9 cm x 46 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/251
Remarks:


Reel No. A 981-19

MTM Inventory No.: 25961

Reel No.: A 981/19ag

Title Dakṣiṇakālikāyā Āpaduddhāraṇakavaca

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali loose paper

State complete

Size 32.6 x 12.9 cm

Folios 46

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation da. ka. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 3/251

Manuscript Features

  1. Mahājaganmaṅgalakavaca (fols. 1v–7r)
  2. Kālīkavaca (fols. 7r–8r)
  3. Kālīkavaca (fols. 8r–9v)
  4. Viśvamaṅgalakavaca (fols. 9v–11r)
  5. Dakṣiṇākavaca (fols. 11r–12r)
  6. Kālikākavaca (fols. 12r–13v)
  7. Dakṣiṇakālikāyā Āpaduddhāraṇakavaca (fols. 13v–14v)
  8. Dakṣiṇakālikāyā Bhogadakavaca (fols. 14v–15r)
  9. Kālīkavaca (fol. 15r–15v)
  10. Dakṣiṇakālīkavaca (fols. 15v–16v)
  11. Kālikākavaca (fols. 16v–17r)
  12. Bajrapaṃjarakavaca (fols. 17r–18r)
  13. Kālikākavaca (fols. 18r–19v)
  14. Kālikākavaca (fols. 19v–21v)
  15. Kālikākavaca (fols. 21v–24v)
  16. Dakṣiṇakālikākavaca (fols. 24v–27r)
  17. Kālikākāmadakavaca (fols. 27r–30r)
  18. Kālikākavaca (fols. 30r–32v)
  19. Kālikāmantrakavaca (fols. 32v–36r)
  20. Dakṣiṇakālī Abhedyakavaca (fols. 36r–38v)
  21. Kālikākavaca (fols. 38v–39r)
  22. Trailokyamohanamantrakavaca (fol. 39r–39r)
  23. Kālīstava (fols. 39r–41v)
  24. Kālikāstavarāja (fols. 41v–43v)
  25. Yajñakālikavaca (fols. 43v–44r)
  26. Kālikāstava (fol. 44r–44r)
  27. Brahmagāthāstuti (fols. 44r–45r)
  28. Dakṣiṇakālīstavaḥ (fol. 45r–45v)
  29. Puṣpiṇīstotra (fols. 45r–46v)

On fol. 1r is written

idam pustakam śrīsāmrājyalakṣmidevyā putra upendravikramasya

Excerpts

«Complete Transcript:»

śrīgaṇeśāya namaḥ ||

śrī devy uvāca ||

deva deva jagannātha bhaktānugrahakāraka ||

sarvāpaḍnyāsam (!) āpnoti paritrāṇa kathaṃ naraḥ || 1 ||

īśvara uvāca ||

śṛṇu devī pravakṣyāmi guhyād guhyataraṃ paraṃ ||

āpadduddharaṇaṃ nāma kavacaṃ paramādbhutaṃ || 2 ||

śatam aṣṭottaraṃ caiva japtvā dhyātvā ca kālikāṃ ||

iṃdrajidvaṃdhanān (!) muktaḥ purā devī sacīpati || 3 ||

bhairavosya ṛṣiś chaṃdo gāyatrī devatā prabhuḥ ||

kālikā viniyogo sya sarvāpadvinivāraṇe || 4 ||

oṃ śiro me kālikā pātu krīṃ mādyāṅge yutā natiḥ ||

lalāṭaṃ caṃḍikā pātu kaṃṭhaṃ pātu parāṃbikā || 5 ||

cāmuṃḍā hṛdayaṃ pātu nābhiṃ maṃgalacaṃḍikā ||

ugracaṃḍā śiraḥ pātu pracaṃḍā pātu padyugaṃ || 6 ||

bhairavī tvaritā durgā cāmuṃḍā caṃḍanāśikā ||

jayadurgā viśālākṣī bhadrakālī kapālinī || 7 ||

śivadūtīti tāḥ pātu daśadikṣu ca māṃ sadā ||

tārā kālī śivā svāhā jayaṃti maṃgalā svadhā || 8 ||

yoginī yoganiṃdrā ca chinnamastā ca ḍākinī ||

rājadvāre jale vaṃnye saṃyoge saṃkaṭe grahe || 9 ||

rājñaḥ khaḍganipāṭe (!) ca kārāgārādibhīṣaṇe ||

iti sarvatra rakṣaṃtu sadā maṃ paramāyudhaiḥ || 10 ||

idaṃ ca kathitaṃ devi kavacaṃ brahmarūpiṇaṃ ||

āpaduddhāraṇaṃ nāma sarvāpadvinivārakaṃ || 11 ||

asyāpi dhāraṇād devi sarvāpannāśayet kṣaṇāt ||

devyai puṣpāṃjaliṃ datvā kavacaṃ prapaṭhet sakṛt || 12 ||

sarvāpan nāśayat satyaṃ tatkṣaṇān nātra saṃśayaḥ ||

trivārapaṭhanāt satyaṃ nāśayitvākhilāpadaṃ || 13 ||

sarvapriyatamo bhūtvā sarvaiśvaryam avāpnuyāt ||

lohapaṃjaramadhyastho galayad vaṃdhanair dṛḍhaṃ || 14 ||

devīṃ hṛdi samārādhya paṭhitvāṣṭādhikaṃ śataṃ ||

khaḍgādibhir avadhyaḥ syād vaṃdhanāt mucyate dhruvaṃ || 15 ||

guruvaktrāt samāsādya lakṣaṃ yaḥ prapaṭhec chuciḥ ||

parituṣṭā tadā kālī tasya prayakṣatāṃ jagat || 16 ||

iti kālīkṛtye dakṣiṇakālikāyā āpadduddhāraṇaṃ kavacaṃ samāptaṃ || 7 || || (fols. 13v8–14v4)

Microfilm Details

Reel No. A 981/19ag

Date of Filming 05-03-1985

Exposures 51

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 29-11-2007

Bibliography