A 981-29(1) (Pratyaṅgirāprāṇapratiṣṭhāmantra)

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 981/29
Title: [Pratyaṅgirāprāṇapratiṣṭhāmantra]
Dimensions: 17.9 x 8.3 cm x 9 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mantra
Date:
Acc No.: NAK 5/2218
Remarks:


Reel No. A 981-29

Inventory No.: 55091, 55092

Reel No.: A 981/29

Title Pratyaṅgirāprāṇapratiṣṭhāmantra

Subject Mantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper Thyasaphu

State incomplete

Size 17.9 x 8.3 cm

Folios 9

Lines per Folio 7–10

Place of Deposit NAK

Accession No. 5/2218

Manuscript Features

There is one yantra on exp. 2.

The MS contains many scribal errors.

Excerpts

Beginning

śrīḥ ||

traivarṇikānām api kalāvāgamoktamārgamatyaṃ sā taduktaṃ varāhapurāṇe |

alābhe vedamaṃtrāṇāṃ paṃcasatrodito vidhiḥ ||

kiṃ ca āgamoktānāṃ savīryatā °° prapaṃcasāre ||

kṛte śrutyuktamārgāt pras tretāyāṃ stutibhāvataḥ ||

tvāpare syāt purāṇoktāḥ kalā vāgamasaṃbhavāḥ ||

aśūdrāḥ śūdrakalpā hi brāhmaṇāḥ kalisaṃbhavāḥ || (exp. 3t1–4)

End

bhuktau muktau tathā kṛṣṭau madhvamāyāṃ japet sudhīḥ

aṃguṣṭānāmikābhyāṃ ca japaṭhantarakarmaṇi ||

tarjanyaṃguṣṭasaṃyogād vidveṣoccāṭane japaḥ ||

kaniṣṭāṃguṣṭasaṃyogāj japen māraṇakarmaṇi ||

japānyakālet tāṃ mālāṃ pūjayitvā tu gopayet ||

nānyamaṃtraṃ japet tatra yadīcchec chivim ātmanaḥ ||

guruṃ maṃtraṃ tatopi mālāṃ mudrāṃ gopayet |

bhūtavetālādayo haraṃti yasmāt tasmād guptaṃ japet |

jīrṇe sūtre sūtrānyaṃ yojayitvā japet śataṃ ||

pramādāt yati tte yathoditaṃ prakṣālya śataṃ japet ||

iti mālāprakaraṇam | (exp. 13, 4–10)

Colophon

Microfilm Details

Reel No. A 981/29

Date of Filming 05-03-1985

Exposures 14

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 10-03-2008

Bibliography