A 981-43 Pratyaṅgirāsiddhimantrastavoddhāra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 981/43
Title: Pratyaṅgirāsiddhimantrastavoddhāra
Dimensions: 22.2 x 8.9 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mantra
Date: VS 1890
Acc No.: NAK 2/193
Remarks:


Reel No. A 981-43

Inventory No.: 55138

Reel No.: A 981/43

Title Pratyaṅgirāsiddhimantrastavoddhāra

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali loose paper

State complete

Size 22.2 x 8.9 cm

Folios 7

Lines per Folio 6

Foliation figures on the verso, in the upper left-hand margin under the word śivaḥ and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 2/193

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

oṃ asya śrīpratyaṅgirāstotrasya mahādeva ṛṣi (!) pratyaṅgirādevatā hrūṃ bījaṃ svāhā śaktir mamābhīṣṭasiddhaye pāṭhe viniyogaḥ ||

kubjikovāca ||

mandarasthe sukhāsīnaṃ bhagavantaṃ maheśvaraṃ ||

samupāgamya caraṇau pārvatī paripṛchati (!) || 1 ||

devy uvāca ||

dhāriṇī paramā vidyā pratyaṅgirā mahottamā ||

naranārīhitārthāya bālānāṃ rakṣaṇāya ca || 2 ||

rājñāṃ māṃḍalīkānāṃ ca dīnānāṃ ca maheśvaraḥ || 3 ||

viduṣāṃ ca dvijātīnāṃ viśeṣād dharmasādhinī || (fol. 1v1–6)

End

oṃ staṃbhinī sphreṃ sphreṃ mama śatrūn staṃbhaya [staṃbha]ya svāhā oṃ mohinī sphreṃ sphreṃ mama śatrūn mohaya mohaya svāhā | oṃ kṣobhinī sphreṃ sphreṃ mama śatrūn kṣobhaya kṣobhaya svāhā || oṃ drāviṇī sphreṃ sphreṃ mama śatrūn drāvaya drāvaya svāhā | oṃ jṛṃbhṇī sphreṃ sphreṃ mama śatrū jṛṃbhaya jṛṃbhaya svā[hā]| oṃ bhrāmiṇī sphreṃ sphreṃ mama śatrūn bhrāmaya bhrāmaya svāhā || oṃ raudriṇī sphreṃ sphreṃ mama śatrūn raudraya raudraya svāhā | oṃ saṃhāriṇī sphreṃ sphreṃ mama śatrūn saṃhāraya saṃhāraya svāhā | oṃ śoṣiṇī sphreṃ sphreṃ mama śatrū[n] śoṣaya śoṣaya svāhā |

yaśmāṃ(!) dhārayed vidyāṃ trisaṃdhyaṃ vāpi yaḥ paṭhet

sopi daṃṣṭāṃtako devi hanyāc chatrū[n] na saṃśayaḥ || 30 ||

sarvato rakṣayed vidyā mahābhayavipattiṣu |

mahābhayeṣu ghoreṣu na bhayaṃ vidyate kvacit || 31 || (fols. 6v1–7r3)

Colophon

iti śrīkubjikāmate caṇḍograśūlapāṇivadananirgate mahātaṃtre pratyaṅgirāśiddhimantrastavodhāra samāptaḥ ||

ṭaṃ kaṃ kapālaṃ ḍamaruṃ triśūlaṃ saṃvibhratī caṃdrakalāvatāṃsā ||

piṃṅgorddhakeśī sitabhīmadaṃṣṭrā bhūyā vibhūtyai mama bhadrakālī || ||

iti saṃvat 1890 śubham (fol. 7r3–6)

Microfilm Details

Reel No. A 981/43

Date of Filming 05-03-1985

Exposures 8

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 03-07-2008

Bibliography