A 981-4 Pañcākṣaraśyāmāmantra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 981/4
Title: Pañcākṣaraśyāmāmantra
Dimensions: 21.5 x 9.5 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mantra
Date:
Acc No.: NAK 5/6019
Remarks:


Reel No. A 981-4

Inventory No.: 42705

Reel No.: A 981/4

Title Pañcākṣaraśyāmāmantra

Subject Mantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali loose paper

State incomplete

Size 21.5 x 9.5 cm

Folios 1

Lines per Folio 12

Foliation

Place of Deposit NAK

Accession No. 5/6019

Manuscript Features

Excerpts

Beginning

hrūṃ krīṃ iti ācamya | kālyai nama iti praṇamya | [[kapālinyai nama iti mukhaṃ saṃmārjya |]] kurukullāyai nama iti mukhe | virodhinyai nama iti dakṣiṇanāśāyāṃ | vipracittāyai nama iti vāmanāśāyām | ugrāyai nama ugraprabhāyai iti dvayor netrayoḥ | dīptāyai namaḥ nīlāyai namaḥ iti netrayoḥ | ghanāyai namaḥ iti nābhau || balākāyai namaḥ iti hṛdaye || mātrāyai namaḥ iti śirasi | (exp. 2, ll. 1–4)

End

evaṃ dhyātvā manasi guruṃ devatāṃ smṛtya manasy upacāraiḥ saṃpūjya mālāṃ gṛhītvā guruṃ praṇamya japet | japānte mālāśirasi dhṛtvā krīṃ kālyai nama iti ācamya oṃ hrīṃ krīṃ svāhā iti prāṇāyāmatrayaṃ kṛtvā puna ṛṣyādinyāsaṃ kṛtvā gurudaivatamaṃtrāṇāmaikyaṃ vibhāvya kare jalaṃ gṛhītvā |

guhyād guhyataraṃ guhyaṃ gṛhāṇāsmatkṛtaṃ japam |

siddhir bhavatu me devi tvatprasādāt sureśvari |

ity anena japaṃ samarpya bhūmau praṇamya krīṃ kālyai nama ity ācamya stotraṃ paṭhet || || (exp. 3, ll. 2–7)

Colophon

iti paṃcākṣaraḥ śyāmāmaṃtraḥ || || śubhaṃ bhūyāt || || (exp. 3, l. 7)

Microfilm Details

Reel No. A 981/4

Date of Filming 04-03-1985

Exposures 4

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 10-10-2007

Bibliography