A 988-32(1) (Stotrasaṅgraha)

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 988/32
Title: [Stotrasaṅgraha]
Dimensions: 34 x 11.4 cm x 68 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/98
Remarks:


Reel No. A 988-32 Inventory No.: 69772-69830

Title Stotrasaṅgraha

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 34.0 x 11.4 cm

Folios 69

Lines per Folio 10

Foliation figures in the right-hand margin on the verso with several running numbers, continued numbering in left margin with second hand.

Place of Deposit NAK

Accession No. 4/98

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrībhairavāya ||

pāṇau brahmakapālamujvalatare kaṇṭhe murārer vvapuḥ

sarvvāṅgeṣu tusārahāradhavalā devāsthimālāsrajaḥ |

vidyujjihva'iva prasādhanadhi(2)yo bhūyopi saṃbhūtayaḥ

pāyānnaḥ pralayāvaśānasamaye kāpālikaḥ śaṅkaraḥ || 1 ||

krodhadhvasta manodbhavāndhakari purvvāmāṅgaśaktiḥ prabhuḥ,

sṛṣṭīrakṣaka saṃharan ja(3)gad idaṃ helāvasānirmmitaṃ |

dhyānāśakta vilīna locanavibhur yyogānvitaḥ siddhidaḥ

kāleśaḥ kulanāyako vijayate devo mahābhairavaḥ || 2 || (fol. 1v1-3/exp. 5)

«Extracts:»

iti bhairavāṣṭakastotraṃ samāptaḥ || (fol. 1v4)

oṃ namaḥ śrīnāṭeśvarāya ||

śuddha śāntaṃ suśubhraṃ sphaṭikamaṇimayaṃ caikavaktraṃ trinetraṃ,

cāṣṭau vāhuṃ triśūlaṃ ḍamarukasahitaṃ bhūtanāthaṃ vṛṣasthaṃ |

nityaṃ nitya prabhāvaṃ svahi(6)kulavalayaṃ koṭiliṃgāṅgabhāvaṃ,

śambhuṃ nṛtyādhināthaṃ navarasavijayaṃ sarvvanṛtyeśvareśaṃ || 1 ||

śubhrāṅga caikarūpaṃ sphaṭikamaṇimayaṃ bhūtikarppūrakāntiṃ,

pāṇau yasya(7) triśūlaṃ ḍamarukavidhṛtaṃ vāhanaḥ śrīkakudmān |

nāgaṃ yajñopavītaṃ ahikulavalayaṃ muṇḍamālāsthibhūṣaṃ,

vyāghrātvaksandadhānaṃ navarasavijayaṃ naumi nṛtyeśvareśaṃ (8) || 2 ||

śubhraṃ karppūra gauraṃ trinayanakalitaṃ ekavaktrañ ca raudraṃ,

ruṇḍādyāhārabhūṣam ahikulabharaṇaṃ nāgayajñopavītaṃ |

nityaṃ nṛtyañ ca haste ḍamarukasahitaṃ dīrghakha(9)ṭvāṅgaśobhaṃ,

hastaughaiḥ sandadhānaṃ vṛṣavaragamanaṃ naumi nṛtyeśvareśaṃ || 3 ||

śṛṃgāraṃ caiva vīraṃ sakalaguṇanidhiṃ krodha hāsyaṃñ ca bhīmaṃ,

vībhatsaṃ raudra śāntaṃ navarasavija(10)yaṃ nṛtyam ānandabhāvaṃ |

sthitvākṣāpṛṣṭhadeśe śaśadharatilakaṃ tāṇḍavo bhūribhāvaṃ,

devaṃ viśvaikavandyaṃ tripuraripuharaṃ naumi nṛtyeśvareśaṃ || 4 ||

sphūrjjatkarppūrakāntiṃ(2r1) kanakahimāna bhānekavaktraṃ trinetraṃ,

ūrddhaṃ nṛtyatkarāgraṃ ḍamarukasahitaṃ śūlapāṇiṃ suśobhaṃ |

sānandaṃ cākṣamālāṃ tad anunuca mahāyāṇacakraṃ tridaṇḍaṃ,

vāmārd ve(2)cādadhānaṃ tribhuvanaviditaṃ devadevaṃ praṇaumi || 5 ||

vyālaṃ gāṇḍīva ghaṇṭhātaratalasu mahākharpparaṃ vāmahaste,

kumbhaṃ nāgopavītaṃ ahikulabharaṇaṃ ruṇḍamālā(3)sthibhūṣaṃ |

sānandaṃ saṃdadhānaṃ śirasi varajaṭājūṭacandrapraṇobhaṃ,

sthitvākṣāpṛṣṭhadeśaṃ bhrukuṭikuṭilatā tāṇḍave bhūtanāthaṃ || 6 ||

nirvvighnaṃ nṛtyakāryye navarasala(4)yatā sarvvasiddhāntadātāś cayaṃ viśvaikanāthaṃ stripuraripuharo(!) nṛtya sānandabhāvaḥ |

sarvveṣāṃ caiva śāntiṃ diśati parijanaiḥ sārddhamānandakanda,

strailokyasyāpi(5) karttā jayati ca viditaḥ śailakanyākalatraḥ || 7 ||

krodhādhvastamagnodbhavāndhakaripur vvāmārddhaśaktiḥ

prabhur dhyānāśakta nimīlitāgniyano yogānvitaḥ siddhida(6)ḥ

śabdānāṃ nilayaḥ prabhur ggaṇapatiḥ śītāṃśucūḍojvalaḥ

kāleśaḥ kulanāyako vijayate nṛtyeśvaro bhairavaḥ || 8 ||

svaprakāśavimarkhākhya, vījāṅkuralatāṃ parāṃ |

śṛ(7)ṅgāṭapīṭhanilayāṃ vande tribhuvaneśvarīṃ || 9 ||

brahmātāradharo haraś ca murajī vīṇākarī bhāratī,

vaṃśajñau śaśibhāskarau dhvanidhṛtaṃ siṃhākaraiḥ kinnaraiḥ |

nandīśa(8)bda mṛdaṅgaṃtā jaṭiyutair ggīteśvaras tumburuḥ

śaṃbhur nnṛtyasabhāva maṇḍalagatā māṃ pātu nṛtyeśvaraḥ || 10 ||

ānandaśakti parimaṇḍita mantragarbbhaṃ,

tatvānurūpa makhilā(9)rtha vidhānahetuṃ |

aṣṭāṃga sādhanakaraṃ parameśamūrttiṃ,

nāṭeśvaraṃ sakalasiddhikaraṃ namāmi || 11 ||

namaste nṛtyanāthāya, caṇḍacaṇḍīvidhāraṇe |

nṛtyasiddhipradātre(10) ca, saubhagyaṃ tvaṃ ca dehi me || 12 ||

śṛgārīgirijānane sakaruṇorabhyāṃ pravīraḥ smare,

vībhatsosthi bhirutphaṇī ca bhayakṛt mṛtyuñjayo cādbhutaḥ |

raudro dakṣavimardda(2v1)ne hasitakṛn nagnaḥ praśāntaḥ sadā,

cetthaṃ sarvvarasātmakaḥ paśupatir bhūyāt savaḥ śreyase || 13 ||

vīre vīrataro rasesa bhagavān śṛṃgāramūrttiḥs tathā

śṛṅgāra paramā(2)dbhuta'dbhutatare ssaṃjāyate tat kṣaṇāt |

kāruṇyaṃ karuṇe hasan prahasane sarvvān surān hāsayenn evaṃ

sarvvarasātsayaḥ samabhavat śrībhairavaḥ śaṃkaraḥ || 14 || || (3)

iti śrīnṛtyeśvarastotraṃ samāptaḥ || || (fols. 1v5-2v3/exps. 6t-7t)

iti śrīhalāyudhaviracitaṃ(fol. 3v1)yāṃ śrīhanubhairavastotraṃ samāptaḥ || ||

iti śrīpañcamīdevyā ugravārāhikāstotraṃ samāptaḥ || || (fol. 4v3)

iti śrī 3(fol.1v4/exp.10t)siddhilakṣmīmate prakāśe jayadrathe vidyāpīṭhe pratyaṃgirāyāḥ kṣetrābalipīṭhastavaṃ samāptaḥ || ||

iti śrītrida(fol. 3r5/exp.11b)śadāmare karavīre śrīsiddhināthāvatāritaḥ śrīsiddhilakṣmī mahāmāyāstavaṃ dvāviṃśatitamaṣpaṭalaḥ samāptaḥ || ||

iti śrīsiddhi(fol. 4r7/exp.12b)lakṣmīdevyānityastuti samāptaḥ || ||

iti śrī(fol. 6r9/exp.14b)siddhilakṣmīmantrayantroddhārādistotraṃ samāptaḥ || ||

iti śrīsiddhilakṣmīpratyāṅgirāstavaḥ samāptaḥ || || (fol. 7v1/exp.16t)

iti mahārāvatantre navākṣarastotraṃ samāptaḥ || || (fol. 8r7/exp.16b)

iti śrīhārāvatantre śrīsiddhi(fo. 8v4/exp.17t)lakṣmī navākṣarīstotraṃ samāptaṃ || ||

ity umātilake siddhilakṣmyāḥstavaḥ samā(fol. 9r7/exp.17b)ptaḥ || ||

iti śrītridaśaḍāmare mahāyoge siddhicaṇḍīstavaṃ samāptaḥ || || (fol. 9v7/exp.18t)

iti śrījayadrathanirmmitaḥ śrīsiddhilakṣmīmantrānuvṛdhistavaḥ samāptaḥ || || (fol. 10r10/exp. 18b)

iti śrīsiddhilakṣmyā anugrahastotraṃ samāptaṃ || || (fol. 11v1/exp. 20t)

iti śrīsiddhilakṣmītrikha(fol. 13r6/exp. 21b)ṇḍādaṇḍakastotraṃ samāptaṃ || ||

iti śrītantrasāre caṇḍādaṇḍakaḥ samāptaḥ || || (fol. 15r5/exp. 23b)

iti śrīpratyāṅgirā aṣṭasiddhistava samāptaḥ || || (fol. 15v9/exp. 24t)

iti śrībrahmāṇyādyaṣṭamā(fol. 16r9/exp. 24b)tṛkāstavaḥ samāptaḥ || ||

iti śrīpīṭhanityādevyāḥ pīṭhāvatārastotraṃ samāptam iti || (fol. 2r8/exp. 26b)

iti śrīugracaṇḍeśvarītantre mohinīśvarasaṃvāde śrīvetālakavacaṃ samāpta || || (fol. 3v11/exp. 27t)

iti śrīmanmahātripurasundaryyā laghustavaḥ samāptaḥ || || (fol. 2v6/exp. 29t)

iti (fol. 3v3/exp. 30t) śrīśaṅkarācāryyaviracitaṃ tripurasundarī pañcadaśākṣarastavaḥ samāptaḥ || ||

iti śrīśivavaktrāmbujaniryata makarandasta(fol. 4v8/exp.31t)varājaḥ samāptaḥ || ||

iti śrīvāmakeśvaratantre śrīparādevyāḥstotraḥ samāptaḥ || || (fol. 5r5/exp. 31b)

iti śrīśaṃkarācāryyaviracitaḥ śrītripurasundaryyāḥ kramastavaḥ samā(fol. 8r2/exp.34b)ptaḥ || ||

iti śrīrudrajāmale śrīsadāśivokta tripurādevyāḥ pañcamīstavarāja samāptaḥ || || (fol. 13r1/exp. 39b)

iti śrīugratārādevyāḥstotraṃ samāptaṃ || || (fol. 13r9/exp. 39b)

iti śrīmāyāstavādhikāronnāma nandamantra mahāmāyāstotraṃ samāptaḥ || || (fol. 14v2/exp. 41t)

iti śrīmantramālinīstotraṃ samāptaḥ || (fol. 15r8/exp.41b)

iti śrīugracaṇḍeśvarītantre mohinīśvarasaṃvāde śrīvetālakavacaṃ samāpta || || (fol. 15v11/exp.42b)

iti śrīmanthānabhairave kubjikāryya(fol. 16r10/exp. 42b) dvādaśaślokaṃ samāptaṃ || ||

iti kramastava || || (fol. 2v4/exp. 44t)

i(fol. 1r8/exp.44b)ti śrīkālikādevyā nityastuti samāptaḥ || ||

iti śrīviṣṇuyāmale guhyakālyāḥ ṣoḍāśākṣa(fol.2r5/exp.45b)rīmantrasyaikaikākṣarasya mahimāstotraṃ samāptaḥ || ||

iti śrīnirvvāṇakālīkrame guhyakālīstotraṃ samāptaṃ || || (fol. 3v4/exp. 47t)

iti śrī(fol. 5r6/exp.48b)nirvvāṇakālīkrame guhyakālīstotraṃ samāptaṃ || ||

iti śrīmahākālasaṃhitāyāṃ śrīguhyakālyāḥ saptacatvāriṃśannāmastotraṃ samāptaḥ || || (fol. 5v2/exp. 49t)

iti śrī[[śrīmahākālasaṃhitāyāṃ]] guhyakālyāḥ siddhitatvastavaḥ samāptaḥ || ||

(fol. 6r3/exp.50b)

iti (fol. 8v5/exp. 52t) nirvvāṇakālikāmate guhyakālikāstotraṃ samāptaṃ || ||

iti śrīguhyakālikāstotraṃ samāptaḥ || || (fol. 8v9/exp.52t)

iti śrījayadrathe kālīdaṇḍakaḥ samāptaḥ || || (fol. 11v2/exp. 55t)

iti śrī(fol. 11v10/exp. 55t)kālīkhaṇḍe kālabhairavatīkṣṇastotraṃ saṃpūrṇṇaṃ || ||

iti kubjikāmate mālinīdaṇḍakaḥ(fol. 2v2/exp. 57t)stavaḥ samāptaḥ || ||

iti śivaśaktisamarasatve ma(fol. 4r6/exp. 58b)hāmāyāstotraṃ samāptaṃ || ||

iti śrīsiddhilakṣmīpratyāṅgirāstavaḥ samāptaḥ || || (fol. 7v6/exp. 62t)

iti śrīkubjikātantre durggākavacaṃ samāptaṃ || || (fol. 1r5/exp. 62b)

iti viśvasāre durggānāmāṣṭaśatakaṃ samāptaḥ || || (fol. 1v4/exp. 63t)

iti śrīmārkkaṇḍeyapurāṇekātyāyaṇī bhaṭṭārakasyaḥstotraṃ samāptaḥ || || (fol. 2v6/exp. 64t)

iti śrīugracaṇḍīmantrāṅga(fol. 3r7/exp. 64b)stuti samāptā || ||

iti śrīcaṇḍikādevyāḥ stutiḥ sa(fol. 4r8/exp. 65b)māptā || ||

iti śrībhagavatyāḥ stotraṃ samāptaḥ || || (fol. 4v2/exp. 66t)

iti bhaviṣyapurā(fol. 5v9/exp. 67t)ṇe durggā stotraṃ samāptaṃ || ||

iti ugracaṇḍāstotraṃ samāptaḥ || || (fol. 6v7/exp. 68t)

iti śrīmātṛkāvijayastava samāptaṃ || || (fol. 7v4/exp. 69t)

iti vīracaṇḍīstotraṃ samāptaḥ || || (fol. 8r2/exp. 70b)

❖ oṃ namaḥ śrīkaumāryyai namaḥ ||

mātar ddevi namastestu, brahmarūpadharenaghe |

kṛpayā hara vighnaṃ me, mantrasiddhiṃ prayaccha me || 1 ||

māheśi varadedevi, paramānandarūpiṇī |

kṛ(2)payā hara vighnaṃ me, mantrasiddhiṃ prayaccha me || 2 ||

kaumāri sarvvavidyeśe, kumārakrīḍane vare |

kṛpayā hara vighnaṃ me, mantrasiddhiṃ prayaccha me || 3 ||

caturbhujā garuḍārūḍhā, śaṃ(3)khacakragadādhare |

kṛpayā hara vighnaṃ me, mantrasiddhiṃ prayaccha me || 4 ||

vārāhi varade devi, daṃṣṭroddhṛtavasundhare |

kṛpayā hara vighnaṃ me, mantrasiddhiṃ prayaccha me || 5 ||

śa(4)krarūpadhare devi, śakrādi surapūjite |

kṛpayā hara vighnaṃ me, mantrasiddhiṃ prayaccha me || 6 ||

cāmuṇḍā muṇḍamālāsṭaka, carccite vighnanāśini |

kṛpayā hara vighnaṃ me, ma(5)ntrasiddhiṃ prayaccha me || 7 ||

mahālakṣmi mahochrāhe, kṣobhasaṃtāpanāśini |

kṛpayā hara vighnaṃ me, siddhilakṣmīṃ prayaccha me || 8 ||

miti mātṛmaye devi, miti mātṛvahiṣkṛ(6)te |

eke vahutare devi, viśvarūpe namostute || 9 ||

etat stotraṃ paṭhety astu, karmmārambheṣu saṃyataḥ |

vidagdhāmbāṃ samālokya, tasya vighnaṃ na jāyate || 10 || ||

iti śrīku(7)lacūḍāmaṇau kumārīstotraṃ samāptaḥ || ||

āṃ kroṃ aiṃ hrīṃ kumārī kaha kaha makhilekekiyānānurāgā,

mudrā saṃkhyādi saṃkre kuru kuru sakṛte śrīmate guhya(8)caṇḍe |

tejākhye siddhināthe manapavanacaretīvra ājñānadhāne,

ekānte rātrimadhye, bhavabhuva sugate bhadrakartte namaste || ||

haṃsī pūrvvādhikārī aruṇataranibhā(9) kālarātrī bhavanī,

traipurī kubjikākhyā navanavadhikayā siddhilakṣmīḥ parāśrīḥ |

bhāsānākhyā parākhyā tribhuvanajananī rājarājeśvarī tvaṃ,

ekāsānekarūpā tribhu(10)vanajananī naumi devīṃ kumārīṃ || 1 ||

kolāgīryyāṃ tu kaumārī, caṇḍeśvari valapradāṃ |

valavān dhanavṛddhiś ca, śatrunāśo jayapradā || 2 || || (exp. 71b1-10)

iti śrībhaviṣyapurāṇe du(exp. 72b9)rggāstotraṃ samāptaḥ || ||

End

aprakāśyaṃ paraṃ guhyaṃ, na deyaṃ yasya kasyacit |

satkulīnāya śāntāya, ṛjavedaṃ bhavarjjitaṃ ||

dadyāt stotram idaṃ puṇyaṃ sarvvakāmapha(12)laṃ pradaṃ |

dhyānaṃ tasya pravakṣyāmi, yathā dhyātvā paṭhet naraḥ ||

bhairavasya prahṛṣṭābhūt sarvvajñasya maheśvari |

evaṃ śrutvā tato devi nāmāṣṭaśatam uttamaṃ ||

iti āpad uddhāra samāpta śubha (exp. 73,ll.11-12)

Colophon

Microfilm Details

Reel No. A 988/32

Date of Filming 15-04-1985

Exposures 77

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/RS

Date 11-07-2007

Bibliography