A 99-12 Śārīrakabrahmasūtrāvalī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 99/12
Title: Śārīrakabrahmasūtrāvalī
Dimensions: 18 x 8.5 cm x 28 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5449
Remarks:


Reel No. A 99/12

Inventory No. 63052

Title Śārīrikavrahmasūtrāvali

Remarks

Author

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material indian paper

State

Size 17.5 x 8.5 cm

Binding Hole(s)

Folios 30

Lines per Page 6

Foliation figures on the verso, both margins of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/5459


Manuscript Features

Excerpts

«Beginning»


śrīgaṇeśāya namaḥ |


athāto brahmajijñāsā 11 janmādhyasya yataḥ 22 śāstrayonitvāt 33 tantusamanvayāt 44 īkṣutenārśabdaṃ 5

gauṇaś cen nātmaśabdāt 6 tan niṣṭhasya mokṣopadeśāt 7 heyatvāvacanān na 8 svāpyayāt 9 gatisāmānyāt 10

śrutatvāc ca 5 11 ānaṃdamayo bhyāsāt 12 vikāraśabdān neti cen na prācuryyāt 13 tad hetuvyapadeśāc ca 14

māṃtravarṇikam eva ca gīyate netarānupapatte 16 (fol. 1v1-6&2r1-4)


«End»


jagadvyāpāravarjaṃ prakaraṇād sannihitasyāc ca 17 pratyakṣopadeśād iti cen nādhikārikamaṃḍala(seyakeḥ) 18


vikārā varti ca tathā hi sthitim āha 19 darśayataś caivaṃ pratyakṣānumāne 20 bhogamātra sāmyaliṃgāś ca 21


anāvṛttiḥ śabdād anāvṛttiḥ śabdāt 227 (fol. 30v1-5)


«Colophon»


catuṣvasya caturthaḥ pādaḥ samāptaś caturtho dhyāyaḥ || (fol. 30v6)


Microfilm Details

Reel No. A 99/12

Date of Filming

Exposures 32

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RA

Date 16-07-2014

Bibliography