A 99-1 Vedāntaparibhāṣā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 99/1
Title: Vedāntaparibhāṣā
Dimensions: 24.5 x 11 cm x 25 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 4/1830
Remarks:


Reel No. A 99/1

Inventory No. 105784

Title Vedāntaparibhāṣā

Remarks

Author

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 24.2 x 10.7 cm

Binding Hole(s)

Folios 25

Lines per Page 12–13

Foliation figures in both margins of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/1830


Manuscript Features

Excerpts

«Beginning»


śrīmat maṃgalamūrttaye namaḥ ||


yad avidyāvilāsena bhūtabhautikasṛṣṭayaḥ ||


tan naumi paramātmānaṃ saccidānandavigraham ||


brahmabodhyā(ṃ) mandānāṃ vedāṃtārthāvalaṃvinī(ṃ) ||


dharmarājādhvarīṃdreṇa paribhāṣā vitanyate || 2 ||


iha khalu paramārthakāmamokṣākhyeṣu caturvidhapuruṣārtheṣu


mokṣa eva paramapuruṣārthaḥ | na punarvattata iti śrutvā tasya nityatvāvagamāt


|| (fol. 1v1-3)


«End»


tad uktam ācāryavācaspatimiśrai(ḥ) ||


upāsanādi saṃsiddhi toṣiteśvara coditaṃ | adhikāraṃ samāpyete praviśaṃti paraṃ


paraṃ-m iti | etac caikamuktau sarvvamuktir iti pakṣe nopapadyate || tasmād


ekāvidyyāpakṣo pi pratijīvam āvaraṇabhedopagamena vyavasthaupapādanīyā ||


bahmajñānān mokṣaḥ mokṣacca(!) vṛttir niratiśayabrahmānaṃdāvāptiś ceti siddhaṃ


prayojanaṃ || (fol. 25r8-11)


«Colophon»


|| iti śrīdharmarājadīkṣitaviracitāyāṃ vedāntaparibhṣāyām aṣṭamaḥ paricchedaḥ


samāptaś ca ayaṃ grantaḥ || (fol. 25r11-12)


Microfilm Details

Reel No. A 99/1

Date of Filming

Exposures 27

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RA

Date 01-08-2014

Bibliography