A 99-3 Vedāntaparibhāṣā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 99/3
Title: Vedāntaparibhāṣā
Dimensions: 23.5 x 11 cm x 54 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5478
Remarks:


Reel No. A 99/3

Inventory No. 105773

Title Vedāntaparibhāṣā

Remarks

Author

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 23.5 x 10.7 cm

Binding Hole(s)

Folios 54

Lines per Page 8

Foliation figures in both margin of the verso

Scribe Vyāsa Śubharāma

Date of Copying VS 1817 ŚS 1682

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5–5478

Manuscript Features

Excerpts

«Beginning»


śrīgaṇeśāya namaḥ || ||


yad avidyāvilāsena bhūtabhautikasṛṣṭayaḥ ||


tan naumi paramātmānaṃ saccidānaṃdavigraham


śrīmad veṃkaṭanāthākhyāṃ velaṃguḍīnivāsinaḥ (!)


jagad gurum ahaṃ vaṃde sarvataṃtrapravartakān


yena ciṃtāmaṇau ṭīkā daśaṭīkāṃ vibhaṃjanī


tarkacūḍāmaṇir nāma kṛtā vidvan manoramā (fol. 1v1-4)


«End»


saṃcitakarmaṇād eva jñānavināśyatvāvagamāt saṃcitaṃ tu dvividhaṃ sukṛtaṃ


duṣkṛtaṃ vā iti tathā ca śruti tasya putrādayam upayaṃti sudṛḍhaḥ sādhu kṛtyāṃ


dviṣataḥ pāpakṛtyām iti nanu brahmajñānāt mūla ajñānanivṛttau


tatkāryaprārabadhakarmaṇo pi nivṛtte ------- tad evaṃ brahmajñānān mokṣaś ca


anarthanivṛttinir atiśayānaṃdāvāptiś ca iti siddhaṃ prayojanaṃ (fol. 54r7-9&55r5-6)



«Colophon»


iti śrīdharmarājadīkṣitaviracitāyāṃ graṃthaḥ || ||


saṃvat 1817 śaka 1682 āśvinakṛṣṇapakṣe tithau 9 gurau graṃtha samāptaḥ (!)


likhitaṃ audīcca(!)sahasra upanāma vyāsa tulārāma utpanna vyāsa śubharāmeṇa śubhaṃ brūyāt || (fol. 55r6-9)


Microfilm Details

Reel No. A 99/3

Date of Filming

Exposures 57

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RA

Date 01-08-2014


Bibliography