A 99-4 Vedāntasāra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 99/4
Title: Vedāntasāra
Dimensions: x cm x 60 folios
Material: paper?
Condition:
Scripts: unknown
Languages: language unknown
Subjects: Vedānta
Date:
Acc No.: NAK 5/7640
Remarks:


Reel No. A 99/4

Inventory No. 86430

Title Vedāṃtasāra(saṭīka)

Remarks

Author

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.0 x 12.8 cm

Binding Hole(s)

Folios 60

Lines per Page 10

Foliation figures in both margins of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/7340


Manuscript Features

Excerpts

«Beginning»


mūla aṃśa


śrīviṣṇave namaḥ


ātmānam akhilādhāram āśraye abhīṣṭasiddhaye 1 (fol. 2v5-6)


ṭīkā aṃśa


śrīgaṇeśāya namaḥ


rāmānaṃdaṃ guruṃ natvā paramānaṃdam advayaṃ


vakṣye vedāṃtasārasya ṭīkā nāmnā subodhinīm


iha khalu kaścin mahāpuruṣo nitya adhyayavidhyadhītasakalavedarāśīnāṃ


cinmātrāśrayatvena tadrupa advayānaṃdaviṣaya (!)| nādhya nirvacanīya (!)


bhāvasvarupājñāna vilasitānaṃtabhavānuṣṭhita kāṃya ------ /// (fol. 1v1-3)


«End»


vimuktaśca vimucyate ityādi śruteḥ (fol. 59v5)


ṭīkā aṃśa


kathaṃ tad darśanaṃ dehavināśād urdhvam ucyate tasmād brahmātmavijñānaṃ


drḍhaṃ caramavigrahe jāyate muktīdaṃ jñānaṃ prasādād evam ucyata iti tasmāt


suṣṭūktaṃ vimuktaś ca vimucyata iti nityaśuddhaparipūrṇam advayaṃ


saccidānaṃdakandam akhaṃḍaṃ akṣaraṃ sarvadā sukhabodhatatkṛtair varjitaṃ


sad aham asti tatparam (fol. 60r2-4)


«Colophon»


mūla aṃśa


iti śrīmat paramahaṃsaparivrājakācāryasadānaṃdaviracte vedāṃtasāraḥ


samāptam śubham (fol. 59v5-6)



ṭīkā aṃśa


iti


śrīmatparamahaṃsaparivrājakācāryaśrīmadrāmānaṃdabhagavatpūjyapādaśiṣyanṛṣIhasarasvatīviracit


ā vedāṃtasāraṭīkāyāṃ samāptam (!) śubham śubham (fol. 60r5-6)


Microfilm Details

Reel No. A 99/4

Date of Filming

Exposures 62

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RA

Date 30-07-2014

Bibliography