A 99-5 Adhikaraṇanyāyamālā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 99/5
Title: Adhikaraṇanyāyamālā
Dimensions: 29.5 x 13 cm x 100 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 4/1294
Remarks:


Reel No. A 99/5

Inventory No. 324

Title Vaiyāsakīyanyāyamālā

Remarks

Author Vidhyāraṇya

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 29.3 x 12.5 cm

Binding Hole(s)

Folios 100

Lines per Page 9

Foliation figures in both margins of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/1294


Manuscript Features

Excerpts

«Beginning»


śrīgaṇeśāṃbāgurave namaḥ


śrīsarasvatyai namaḥ


śrīgajānanapadmārkaṃ gajānanam ahārniśaṃ


anekadaṃtaṃ bhaktānām ekadaṃtam upāsmahe 1



praṇamya paramātmanaṃ śrīvidhyātīrtharūpiṇaṃ


vaiyāsikinyāyamālāślokaiḥ saṃgṛhyate sphuṭaṃ 2


prāripsitasya graṃthasyābighnena parisamāptaye pracayagamanāya ca śiṣṭācāraparipalanāya ca


viśiṣṭadevatātattvaṃ gurumūrtyupādhiyuktaṃ namas pratyagraṃthaṃ (!) pratijānīte (fol. 1v1-4)


«End»


iśvaro hy upāsanā tothitas (!) teṣāṃ bhogamātrasiddhaye svārājyaṃ muktiṃ ca


tattvavidhyotpādanena dattavān tasmāj jagatsṛṣṭau svātaṃtryābhāveti bhogamokṣayos teṣāṃ


svātaṃtryam asti ity aśeṣam atiśobhanaṃ śrīr astu (fol. 100r5-6)


«Colophon»


iti śrī śrīmatparamahaṃsaparivrājakācāryaviracite śrībhāratītīrthavidyāraṇyaracitāyāṃm-


adhikaraṇaratnamālāyāṃ caturthādhyāyaḥ samāptaḥ ❁ etāni sarvāṇyuttamīmāṃsādhikaraṇāni


dvayadhikarnavatyutasaṃkhyakāni śubhaṃ bhūyā(t) sarvadā (fol. 100r7-9)


Microfilm Details

Reel No. A 99/5

Date of Filming

Exposures 102

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RA

Date 30-07-2014

Bibliography