A 99-6 Adhikaraṇanyāyamālā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 99/6
Title: Adhikaraṇanyāyamālā
Dimensions: 25 x 11 cm x 34 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/7513
Remarks:


Reel No. A 99/6

Inventory No. 323

Title Vaiyāsikanyāyamālā

Remarks

Author

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material indian paper

State missing, damaged by insects

Size 25.0 x 10.7 cm

Binding Hole(s)

Folios 34

Lines per Page 9–10

Foliation figures in right margins of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/7513

Manuscript Features

Excerpts

«Beginning»


❖ śrīgaṇeśāya namaḥ ||


❖ śrībhavānīśaṃkarābhyāṃ namaḥ ||


|| vāgīśādhyāḥ sumanasaḥ sarvārthānām upakrame


yannatvā kṛtakṛtyāsyu staṃ namāmi gajānanam 1


praṇamya paramātmānaṃ śrī vidhyā tīrtha rupiṇaṃ


vaiyāsika nyāyamālā ślokaiḥ saṃgṛhyate sphuṭam 2


prāripsitasya graṃthasyā vighnena parisamāptyartha pracayagamanāya śiṣṭācāra


paripālanāya viśiṣṭeṣṭa devatā tatvaṃ guru mūrtyupādhiyukta namaskṛtya graṃthaṃ


pratijānīte (fol. 1v1-4)


«End»


dvābhyāṃ ca paramāṇubhyāṃmaṇuparimāṇa rahitābhyāmaṇu parimāṇopetaṃ


dvayaṇukamutpadhyate idam ekaṃ nidarśanaṃ tathā hrasva parimāṇopetaṃ dīrgha


parimāṇa rahitaṃ dvyaṇukaṃ tādṛśebhyo viśadṛśamyati(!) sṛbhyo dvayaṇukebhyo


dīrghaparimāṇopeta maṇuparimāṇa rahitaṃ tryaṇuka mutpadhyate idamaparaṃ ni ---



/// (fol. 34v8-10)


«Colophon»x


Microfilm Details

Reel No. A 99/6

Date of Filming

Exposures 36

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RA

Date 24-07-2014

Bibliography