A 99-7 Vedāntaparibhāṣā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 99/7
Title: Vedāntaparibhāṣā
Dimensions: 26 x 11 cm x 37 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 4/2452
Remarks:


Reel No. A 99/7

Inventory No. 105777

Title Vedāntaparibhāṣā

Remarks

Author

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State 20.2 x 11.0 cm

Size

Binding Hole(s)

Folios 37

Lines per Page 7

Foliation numbers in both margins of the verso side

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/2452

Manuscript Features

Excerpts

«Beginning»


śrī gaṇādhipataye namaḥ ||


śrī govindāya namaḥ ||

yad avidhyā vilāsena bhūtabhautika sṛṣṭayaḥ

tat naumi paramātmānaṃ saccidānanda vigraham 1


brahmavodhyā(!) mandānāṃ vedāṃtārthā valaṃvinī(!)

dharmarājādhvarīṃdreṇa paribhāṣā vitanyate 2


iha khalu paramārthakāmamokṣākhyeṣu caturvidha puruṣārtheṣu


mokṣa eva parama puruṣārthaḥ || (fol. 1v1-4)


«End»


upāsanādi saṃsiddhi toṣiteśvara coditaṃ ||


adhikāraṃ samāpyete praviśaṃti paraṃ paraṃmiti ||


etaccaikamuktau sarvvamuktiriti pakṣenopapadhate ||


tasmādekā vidhyā pakṣopi pratijīvamāvaraṇa bhedopagamena vyavasthaupapādanīyā ||


bahmajñānān mokṣaḥ mokṣacca(!) vṛttir niratiśaya vrahmānaṃdā vāptiśceti siddhaṃ prayojanaṃ || (fol. 19r2-6)


«Colophon»


|| iti śrī dharmarāja dīkṣita viracitā vedāṃta paribhāṣā samāptā || ||


oṃ namo vrahmādibhyo(!) vrahmavidhyā saṃpradāya ---------- (fol. 19v6-7)


Microfilm Details

Reel No. A 99/7

Date of Filming

Exposures 39

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RA/BK

Date 24-04-2014

Bibliography