A 99-8 Vedāntaparibhāṣā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 99/8
Title: Vedāntaparibhāṣā
Dimensions: 24 x 10 cm x 32 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/6979
Remarks:


Reel No. A 99/8

Inventory No. 105780

Title Vedāntaparibhāṣā

Remarks

Author Dharmarājādhvarīṃdra

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State

Size 24.2 x 11.0 cm

Binding Hole(s)

Folios 32

Lines per Page 10

Foliation figures in the both margins of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/6979


Manuscript Features

Excerpts

«Beginning»


śrīgaṇeśāya namaḥ


yad avidhyā vilāsena bhūtabhautika sṛṣṭayaḥ

tat naumi paramātmānaṃ saccidānanda vigraham 1


brahmavodhyā(!) mandānāṃ vedāṃtārthā valaṃvinī(!)


dharmarājādhvarīṃdreṇa paribhāṣā vitanyate 2


iha khalu paramārthakāmamokṣākhyeṣu caturvidha puruṣārtheṣu

mokṣa eva parama puruṣārthaḥ || (fol. 1v1-3)


«End»


upāsanādi saṃsiddhi toṣiteśvara coditaṃ |

adhikāraṃ samāpyete praviśaṃti paraṃ paraṃmiti |

etaccaikamuktau sarvvamuktiriti pakṣenopapadhate ||

tasmādekā vidhyā pakṣopi pratijīvamāvaraṇa bhedopagamena vyavasthaupapādanīyā ||

bahmajñānān mokṣaḥ mokṣacca(!) vṛttir niratiśaya vrahmānaṃdā vāptiśceti siddhaṃ prayojanaṃ || ||

| ❖ || (fol. 32r3-5)


«Colophon»


iti śrī dharmarājādhvarīṃdra viracita vedāṃta paribhāṣāyām aṣṭamaḥ paricchedaḥ ||

|| ❖ || samāptaśca graṃthaṃḥ(!) | || śubham astu || || ❖ || (fol. 32r5-6)


Microfilm Details

Reel No. A 99/8

Date of Filming

Exposures 34

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RA

Date 23-07-2014

Bibliography