A 991-14 Bhagavadgītā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 991/14
Title: Bhagavadgītā
Dimensions: 28.2 x 13.5 cm x 33 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 6/1576
Remarks:


Reel No. A 991-14 Inventory No. 7181

Title Śrīmadbhagavadgītā

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.2 x 13.5 cm

Folios 33

Lines per Folio 11

Foliation figures in the upper left-hand and lower right-hand margins of the verso under the marginal title bha. gī. and in the lower righ-hand margins of the verso under the word rāmaḥ

Place of Deposit NAK

Accession No. 6/1576

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

oṃ asya śrībhagavadgītāmālāmaṃtrasya bhagavān vedavyāsa ṛṣir anuṣṭup chandaḥ || śrīkṛ(2)ṣṇa paramātmādevatā aśocyānanvaśocas tvaṃ prajñāvādāṃś ca bhāṣase iti vījaṃ || sarvadharmān parityajya mā(3)m ekaṃ śaraṇaṃ vrajeti śaktiḥ ||

ahaṃ tvāṃ sarvapāpebhyo mokṣayiṣyāmi mā śuca || iti kīlakaṃ || (fol. 1v1–3)

End

tac ca saṃsmṛtya saṃsmṛtya rūpam atyadbhutaṃ hareḥ ||

vismayo me mahān rājan hṛṣyāmi ca punaḥ punaḥ || 77 ||

yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurddharaḥ ||

tatra śrīr vijayo bhūtir dhruvānītir matir mamaḥ || 78 || (fol. 33v2–4)

Colophon

iti śrīmadbha(5)gavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde mokṣasaṃnyāsayogo nāma (6) aṣṭādaśodhyāyaḥ || || 18 || || śubham bhūyāt || || ❁ (fol. 33v4–6)

Microfilm Details

Reel No. A 991/14

Date of Filming 18-04-1985

Exposures 35

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 17-02-2006

Bibliography