A 991-5 Bhagavadgītā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 991/5
Title: Bhagavadgītā
Dimensions: 27.2 x 13.6 cm x 44 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 6/1575
Remarks:


Reel No. A 991-5 Inventory No. 7155

Title Śrīmadbhagavadgītā

Remarks assigned to the Mahābhārata

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.2 x 13.6 cm

Folios 44

Lines per Folio 9

Foliation figures in the upper left-hand margins of the verso under the marginal title gīḥ and in the lower right-hand margin of the verso under the word rāma

Place of Deposit NAK

Accession No. 6/1575

Manuscript Features

Excerpts

Beginning

śṛīgaṇeśāya namaḥ ||

oṃ asya śrībhagavadgītāmālāmaṃtrasya śrībhagavān vedavyāsaṛṣiḥ | anuṣṭup chandaḥ || śrīkṛ(2)ṣṇaḥ paramātmādevatā ||

aśocyānanv aśocas tvaṃ prajñāvādāṃś ca bhāṣase [[i]]ti bījaṃ ||

sarvadharmān parityajya mām ekaṃ śaraṇaṃ (3) vrajeti || śaktiḥ ||

ahaṃ tvāṃ sarvapāpebhyo mokṣayiṣyāmi mā śuca || iti kīlakaṃ || (fol. 1v1–3)

End

tac ca saṃsmṛtya saṃsmṛtya rūpam a(1)ty adbhutaṃ hareḥ ||

vismayo me mahā[[n]] rāja[[n]] hṛṣyāmi ca punaḥ punaḥ || 77 ||

yatra yogeśvaraḥ kṛṣṇo ya(2)tra pārtho dhanurdharaḥ ||

tatra śrīr vijayo bhūtir dhruvānītir matir mama || 78 || (fol. 43v9 and 44r1–2)

Colophon

iti śrībhaga(3)vadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde mokṣasaṃnyāsayogo (4) nāma aṣṭādaśodhyāyaḥ || 18 || || śubhm (!) || (fol. 44r2–4)

Microfilm Details

Reel No. A 991/5

Date of Filming 18-04-1985

Exposures 45

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 16-02-2006

Bibliography