A 991-6 Bhagavadgītā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 991/6
Title: Bhagavadgītā
Dimensions: 24.4 x 10.8 cm x 65 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 6/1566
Remarks:


Reel No. A 991-6 Inventory No. 7153

Title Śrīmadbhagavadgītā

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State completed

Size 24.4 x 10.8 cm

Folios 65

Lines per Folio 7

Foliation figures in the upper left-hand and lower right-hand margins of the verso under the marginal title bha. Gī. and in the lower right-hand margins of the verso under the word rāma

Place of Deposit NAK

Accession No. 6/1566

Manuscript Features

Excerpts

Beginning

śṛīgaṇeśāya namaḥ || || oṃ namo bhagavate vāsudevāya ||

oṃ asya śrībhagavadgītāmālā(2)maṃtrasya śrībhagavān vedavyāsaṛṣi (!) anuṣṭup chadaḥ (!) śrīkṛṣṇaḥ paramātmādevatā (!)

a(3)śocyā nanvaśocas tvaṃ prajñāvādāṃś ca bhāṣaseti (!) bījam ||

sarvadharmān parityajya mā(4)m ekaṃ śaraṇaṃ vrajeti śaktiḥ ||

ahaṃ tvāṃ sarvapāpebhyo mokṣayiṣyāmi mā śuceti kī(5)lakam || (fol. 1v1–5)

End

tac ca saṃsmṛtya saṃsmṛtya rūpam atya(2)dbhutaṃ hareḥ ||

vismayo me mahān rājan hṛṣyāmi ca punā (!) punā (!) || 77 ||

yatra yogeśvaraḥ (3) kṛṣṇo yatra pārtho dhanurdharaḥ ||

tatra śrīr vijayo bhūti⟨ḥ⟩r dhruvānītir mmatir mmama (4) || 78 || (fol. 65v1–4)

Colophon

iti śrībhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre mokṣasaṃ(5)nyāsayogonāmāṣṭādaśodhyāyaḥ || 18 || śubham || śubham astu || śubhm (!) || (fol. 65v4–5)

Microfilm Details

Reel No. A 991/6

Date of Filming 18-04-1985

Exposures 68

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of the fols. 22v–23r

Catalogued by MS/SG

Date 16-02-2006

Bibliography