A 991-7(1) Vedāntarahasya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 991/7
Title: Vedāntarahasya
Dimensions: 27.1 x 11.6 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 6/1666
Remarks:


Reel No. A 991-7 MTM Inventory No.: 105819

Title Vedāṃtarahasya

Author Vāgīśabhaṭṭācārya

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 27.10 x 11.6 cm

Folios 8

Lines per Folio 9–11

Foliation figures in the upper left-hand and lower right-hand margins of the verso under the marginal title ve.ra. sya and in the lower right-hand margins of the verso under the word rāma

Place of Deposit NAK

Accession No. 6/1666

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

nisargasuṃdaraṃ divyaṃ saccidānaṃdavigrahaṃ ||

vaṃde vedāṃtavāgīśaṃ bhaṭtācāryasureśvaraṃ || 1 ||

a[[tha]] ve(2)dāṃta rahasyam ucyate ||

padārtho dvividhaḥ || caitanyaṃ jaḍaś ca ||

caitanyam apy anekavidhaṃ tathā hi ekam īśvaraṃ saṃ⟪‥⟫jñaṃ (3) māyvopahitaṃ aparaṃ jīvasañjaṃ avidyopahitaṃ avidyā ca svāśrayavyāmohikā jñānaśaktiḥ aparaṃ saka(4)la saṃsargarahitaṃ śuddhaṃ māyvopahitaṃ jagatkāraṇaṃ  (fol. 1v1–4)

End

saṃcitakarmaṇāṃ vināśe (4) pi atra śrībhagavadvākyapramāṇaṃ ○ jñānāgniḥ sarvakarmāṇīti sarvakarmāṇi samśritānīty arthaḥ | nanu prārabdhāni te(5)ṣāṃ bhogaikanāśyatvāt prārabdhanāśanāṃtaraṃ acireṇā prāptasvarūpa videhakaivalyo bhavati || || (fol. 5v3–5)

Colophon

iti śrīvāgīśa(6)bhaṭṭācāryaviracitaṃ vedāṃtarahasyaṃ || || (fol. 5v5–6)

Microfilm Details

Reel No. A 991/7

Date of Filming 18-04-1985

Exposures 8

Used Copy Kathmandu

Type of Film positive

Remarks text begins from the exposure 3, two exposures of the fol. 2v–3r,

Catalogued by MS/SG

Date 16-02-2006

Bibliography