A 991-7(2) Tattvabodha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 991/7
Title: Tattvabodha
Dimensions: 27.1 x 11.6 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 6/1666
Remarks:


Reel No. A 991-7 MTM Inventory No.: 105820

Title Tattvabodha

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.1 x 11.6 cm

Folios 8

Lines per Folio 9–11

Foliation figures in the upper lefr-hand and lower right-hand margin of the verso under the marginal title tattvabodha and in the lower right-hand margins of the verso under the word rāmaḥ

Place of Deposit NAK

Accession No. 6/1666

Manuscript Features

Excerpts

Beginning

śrīgovindāya namaḥ ||

vāsudevendrayogīndraṃ natvā jñānapradaṃ guruṃ ||

mumukṣūṇāṃ (5) hitārthāya tattvabodho vidhīyate || 1 ||

sādhanacatuṣṭayasaṃpannādhikāriṇāṃ mokṣasādhanabhūtaṃ tattvavivekaprakaraṇaṃ vakṣyā(6)maḥ || sādhanacatuṣṭayaṃ kiṃ | nityānityavastuvivekaḥ | ihāmutraphalabhogavirāgaḥ | samādiṣaṭkasampattiḥ | mumukṣutvaṃ (!) (7) ceti ○4 (5v4–7)

End

tathā ca śrutiḥ |

suhṛdaḥ puṇyakṛtyāṃ dviṣantaḥ pāpakṛtyāṃ gṛhṇantī(5)ti |

tathā ca | 

ātmavit saṃsāraṃ tīrtvā brahmānandaṃ prāpnoti | tarati śokam ātmavid ity ādi śruteḥ

tanuṃ tyajatu vā (6) kāśyāṃ śvapacasya gṛhe tha vā |

jñānasaṃprāptisamaye mukto sau vigatāśaya iti smṛteś ca || (fol. 8v4–6)

Colophon

iti tattvabodhaḥ samā(7)ptaḥ śubham || || idaṃ pustakaṃ śrī śrī śṛī ‥ ‥ ‥ ‥ sya || || (fol. 8v6–7)

Microfilm Details

Reel No. A 991/7

Date of Filming 18-04-1985

Exposures 5

Used Copy Kathmandu

Type of Film positive

Remarks text begins from the exposure 8

Catalogued by MS/SG

Date 17-02-2006

Bibliography