A 992-5 Rugviniścaya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 992/5
Title: Rugviniścaya
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:

Reel No. A 992/5 = A 46/1

Inventory No. 57878

Title Rugviniścaya

Remarks

Author Mādhava

Subject Āyurveda

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 34.0 x 4.5 cm

Binding Hole(s)

Folios 104

Lines per Folio 5

Foliation figures in the right hand margin on the verso, and in akṣaras of the same figures in the left hand margin

Scribe Śubharāja

Date of Copying NS 584

Place of Copying Bhaktāpura

King Yakṣamalla

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/402

Manuscript Features

There are different chapters for different roga and doṣa nidāna

Excerpts

«Beginning»


❖ oṁ namaḥ śivāya ||


praṇamya jagadutpattisthitisaṃhārakāraṇaṃ |

svarggāpavarggayor dvāran trailokyaśaraṇaṃ śivaṃ ||


nānāmunīnāṃ vacanair idānīṃ

samāsataḥ sadbhiṣajāṃ niyogāt |

sopadravāriṣṭanidānaliṅgo

nivadhyate rogaviniścayo ʼ yaṃ ||


nānātantravihīnānām bhiṣajām alpamedhasāṃ |

mukham vijñānum ātaṅkamayam eva bhaviṣyati ||


nidānam pūrvvarūpāṇi rupāṇy apaśrayas tathā ||

samprāptiś ceti vijñānaṃ rogāṇām pañcadhā smṛtaḥ || (fol. 1v1–3)


«End»


vātaraktam urustambha āmavāto ʼtha śūlaruk |

śūlamānāha udāvarttātha gulmaruk ||


hṛdrogo mūtrakṛcchañ ca mūtrāghātas tathāśmarī |

prameho madhūmehaś ca piṭhikā ca pramehajā ||


makṣadoṣodaraṃ śotho vṛddhiś ca galagaṇḍukaḥ |

gaṇḍamālā tato granthir arbbudaṃ ślīpadaṃ tataḥ ||


vidradhir vvraṇaśothaś ca dvau vraṇau bhagnanāḍike |

bhagan daropadaṃśau dvau śukadoṣam tvagāmayaḥ ||


śītapittasudarddaś ca koṭhaś caivāmlapaittikaḥ |

vīsarppaś cāpi visphoṭo manthī ca masūrikā ||


judrāsyaśrutināsākṣiśirosṛgyonidoṣakāḥ |

yonikando mūḍhagarbhaḥ sūtikāmaya eva ca ||


viṣamaḥ strībhavo vyādhir vvālarogātidāruṇaḥ ||

viṣañ cety ayam uddeśo rugviniścayasaṅgrahe ||


sūbhāṣitaṃ yatra yad asti kiṃcit

tatsarvvam ekīkṛtam atra yatnāt |

viniścaye sarvvarujānnarośān

sanmādhavenenrakarātmajena ||


yatkṛtaṃ sukṛtaṅ kiṃcit kṛtvevaṃ rugviniścayaḥ |

muñcantu jantavas tena nityam ātaṅkasantatiḥ || ❁ || (fol. 103v1–104v2)


«Colophon»


iti mādhavaviracito rugviniścayaḥ samāptaḥ || ❁ ||


devaḥ śrīkamalāsarojanayanaḥ śrīyakṣamallo nṛpaḥ

putreśaiva sahānujena sahitaḥ śrīrāyamallena vai ||

khyātaḥ śrīraghuvaṅgapaṅjaraviḥ sannītiratnākaraḥ

so ʼayaṃ śrihimaśailasānubhuvane saṃrājate ʼharniṣaṃ ||


bahktāpure nivasitaḥ śubharāja dhīro

natvā guror ggayapateś caraṇāravindaṃ |

vaidyoktam ojātirājaguṇābhilāṣī

tasmai lilekha śubhadañ ca nidānaśāstraṃ || (!)


samvadyuge vasau vāṇe pañcamyāñ ca madhau śite |

idam pustaka⌠ṃ⌡ sampūrṇaṃ likhitaṅ śodhyatām budhaiḥ || ❁ || śubham astu || ❁ || (fol. 104v2–5)

Microfilm Details

Reel No. A 992/5

Date of Filming 13-04-1985

Exposures 115

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 16-07-2012

Bibliography