A 994-3 Vajrabhairavatantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 994/3
Title: Mahāvajrabhairasaṃbhavayogatantra
Dimensions: 25.2 x 4.5 cm x 11 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 4/19
Remarks: AN?


Reel No. A 994-3

Inventory No. 33781

Title Vajrabhairavatantra

Remarks also called Mahāvajrabhairavayogatantra, Mahāvajrabhairavatantra, Mañjuśryākhyamahābhairavacakrayoga, Mahāvajrabhairavasaṃbhavayogatantra (on title card), Mañjuśryākhyamahāvajrabhairavacakrayogatantra (in the colophon).

Subject Tantra, Bauddha

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete, slightly damaged

Size 25.2 x 4.5 cm

Binding Hole 1, in the centre

Folios 11

Lines per Folio 6-7

Foliation figures in the right margin of the verso

Date of Copying

Place of Deposit NAK

Accession No. 4-19

Manuscript Features

Missing folios: 9,10, 12-14,

Excerpts

Beginning

oṃ namo bhagavate maṃjuśriyākhyaśrīvajrabhairavāya ||

athāta(!) saṃpravakṣyāmi vajrabhairavasādhanaṃ | sarvveṣām eva devānāṃ atyugra(habhi)yānakam ||

tatrādau mantri kva cit manonukule(!) sthāne sthitvā sarvvakarmmāṇi sādhayet | tatra sthānāni kathyante | śmaśāne nadiīṭaṭe(!) vā ekavṛkṣa ekaliṃge vā catuspathe parvvate śikhare śūnyāyatane mā(tṛ)grahe(!) vā | devāyatane saṃgrāmabhūmau nagarā(')vasya(!)grāmādisthāneṣu sthitvā , mantri asmin mahāvajrabhairavatantre abhiṣikto yogī va(śyā)karṣaṇamāraṇoccātana(!)vidveṣanastambhaṇa(!)khaḍgañjanapātālagu(ti)kārasarasāyanāni | nidhānabhūtavetālapiśācayakṣayakṣaṇī(!)nāgādīś ca sādhayet | anena vidhinā tatrāyaṃ vidhiḥ | prathamaṃ tāvat mantrī (citibhasmanā) , arddharātrau nagno muktaśikho bhūtvā , ācārye mahīkhamukhayogena maṇḍalaṃ , śmaśānādau likhet | (fol. 1v1-6)


«Sub-Colophons»

iti śrīmaṃjuśriyākhyaśrīvajramahābhairavayogatantre maṇḍalanideśaḥ(!) prathamakalpaḥ || 1 || (fol. 3r2-3)

iti maṃjuśrīyākṣaśrīmahāvajrabhairave yogataṃtre sarvvakarmmasiddhir dvitīyakalpaḥ || || (fol. 7r3-4)

iti maṃjuśrīyākṣaśrīmahāvajrabhairavayoge taṃtre paṭavidhāne kalpa pañcamaḥ || || (fol. 11v5-6)


End

śrīmahāvajrabhailavataṃtraṃ dātavyaṃ | anyathā dadāti mantrī tadā śiṣyeṇa saha narakaṃ yānti na saṃśayeḥ(!) || iha loke mahābhayem(!) anubhavanti | paralokyanarakaṃ vrajet || samayabhedatvād iti || || (fol. 16v1-2)


Colophon

tasmi(!) maṃjuśrīyākṣamahāvajrabhairavacakrayogataṃtre dhyānakarmmasiddhiparikṣākalpa saptamaḥ || || śrīoḍiyānayoginīpīthāt(!) śrīmahāvajrabhailava(!)cakralakṣaṇaṃ taṃtrodvṛtaḥ kalpaikadeśapathitasirddhiḥ(!) śrīmahāvajrabhailava(!)mahiṣamukhasya siddhisādhanakalpasamāptaḥ || || anena punyeṇa(!) jagac chrīmahāvajrabhairavasamaṃ bhavantu || || uṃ hrīḥ ṣṭrīḥ vikṛtānana hūṃ phaṭ || || oṃ yamāntaka hūṃ phaṭ || ||

ye dharmā hetuprabhavā hetu teṣāṃ tathāgato | hy avada teṣāṃ ca yo nirodha evaṃvadi mahāśramaṇa || || śubha || (fol. 16v2-6)




Microfilm Details

Reel No. A 994/3

Date of Filming 19-04-1985

Exposures

Used Copy Kathmandu

Type of Film positive (scanned)

Catalogued by AM

Date 06-01-2011