A 996-3 Jayadrathayāmala

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 996/3
Title: Jayadrathayāmala
Dimensions: 31 x 5.6 cm x 340 folios
Material: palm-leaf
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/683
Remarks:


Reel No. A 996-3 Inventory No. 27355

Title Jayadrathayāmala, ṣaṭka IV

Subject Śaivatantra

Language Sanskrit

Text Features

Manuscript Details

Script Nagari

Material palm-leaf

State complete but damaged

Size 31.2 x 5.5 cm

Binding Hole 1 in the centre

Folios 340

Lines per Folio 6

Foliation figures in the left margin of the verso; Marginal Title: śrī rā ja ca

Scribe Jonadeva

Place of Copying

King Jayacandra

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 3-683

Used for Edition no/yes

Manuscript Features

This manuscript was copied while King Jayacandra was alive, so before 1193 AD.

Excerpts

Beginning

|| oṃ namaḥ śivādibhyo gurubhyaḥ ||

pāyād vo kālakālakṣayaraṇisamahārāvaraudrāṭṭahāsā

haḍḍāhaḍḍāyudhāśvapravimathitamahābhairavā ghoradīptā

ekāśītiprasarppadravipathavigaladraśmicakrapravāhā

mudrāsphoṭā sphu〇ṭitadaśadiśā kālarātrī pracaṃḍā || 1 ||

yā bhīmā bhairavābdhibhramadamalalasallolabhogeṃdragarbhā

paṃcāsyoddāmajihvākṣapitakulabila〇kṣobhacaṃcatpracārā

pāyād vo rāviṇī yā ’pahṛtabhavabhaṭā bhairavī bhīmarāvā

sarvvādhvā’dhīṣamuṃḍā truṭadamalamahāhārahāriprahārā || 2 || … (fol. 1v1–4)

athopakarṇṇya 〇 sā bhūyo devadevān maheśvarāt |

aṣṭādaśasahasrāṇi tantrarājaṃ jayadratham |

punaḥ pṛṣṭhavatī devī rahasyaṃ rāviṇī kramam || ○ ||

śrīdevy u〇vāca ||

śrutaṃ mayā devadeva ṣaṭkatrayam anuttamam |

maṃtravīryasamopetaṃ rahasyānekasaṃkulaṃ |

nānāścaryamahākīrṇṇaṃ sarahasyaṃ mahā〇dbhutaṃ |

idānīṃ śrotum icchāmi caturthaṃ ṣaṭkam uttamaṃ | (fol. 2v2–4)

«Sub-colophons:»

iti śrībhairavasrotasi vidyāpīṭhe śiracchede jayadrathayāmale mahātaṃtre caturviṃśati〇sāhasre caturthaṣaṭke mudrācadre (!) prathamaḥ paṭalaḥ || ○ ||

(fol. 5v4–5)

iti bhairavaśrotasi vidyāpīṭhe śiracchede jayadrathayāmale mahātaṃtre caturviṃśatisāha〇sre caturthaṣaṭke rāviṇīcakre unmanodayakulāvatāraḥ paṭalaḥ || ❁ || (fol. 103v1–2)

iti jayadrathe jīvapra〇tyānaghapurakṣobha unmodayaḥ (!) paṭalaḥ || ○ ||

(fol. 122r2)

iti jayadrathayāmale caturviṃśatisāhasre caturthaṣaṭke rāviṇīcakre vidveṣakālipaṭalaḥ || ❁ || (fol. 124v1)

etc.

End

jagāma rājā svaniveśanaṃ punaḥ |

prapūjyamānaḥ suprasiddhavṛṃdaiḥ |

yad yoginībhiś ca tathāpi vīraiḥ |

jegīyamāno varacāraṇoghaiḥ |

saṃlālyamāno xxxxxx

xxxxxx tathā śirimaṇiḥ |

devī tathā sarvvasureṃdravaṃdyā

jagrāha devo kagatāṃ (!) cakāra |

āliṃgya saṃcubya (!) punaḥ punaiva |

papau ca cāsyā adharau maheśaḥ ||

tato jaganmaulim alaṃ svalakṣmyā

cūḍāmaṇau devavaraś cakāra |

❖ tasyāśu tuṣṭokhilasiddhadātā |

sarvvottamaḥ sarvvasureṃdravaṃdya (!) || ○ ||

iti bhairavasrotasi ⟨vi⟩vidyāpīṭhe śiracchede jayadrathayāmale mahātaṃtre caturviṃśatisāhasre caturthaṣaṭke mahālakṣmīvidhau rasadvayāsiddhipaṭalaḥ || ❁ ||

(fols. 339v3–340r1)

Colophon

samāpto yaṃ mudrāṣaṭkaṃ jayadrathāvatāraḥ || ○ ||

svasty astu ⟪sarvva⟫sarvvajagatāṃ cchidraṃ mā bhūt kva kiṃ cana |

sā eva rakṣatu jagad eva devī karaṃkiṇīṃ ||

samāptaś ca paramarahasyaś caturviṃśatisahasraṃ sūtrarājajayadrathendraṃ || ○ ||

asima(!)sakalasāyujyayoginā vṛṃdavaṃditacaraṇayugalasya vividhavidyāvidyotitāṃtaḥkaraṇasya mahākāruṇikasya mahārājādhirājaśrimajjayacaṃdradevapūjitasya kulācāryaśrīdharaśivā(!)devanāmadheyasya śiṣyeṇa paṃḍitaśrījonadevena likhitam iti || śubham astu sarvvasatvānāṃ maṃgalamahāśrī (!) || ○ || (fol. 340r1–5)

Microfilm Details

Reel No. A 996/3–A 997/1

Date of Filming 23-04-85

Exposures 353

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 27-04-2005

Bibliography