A 999-11 (Nītiśāstravacana)

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 999/11
Title: Nītiśāstravacana
Dimensions: 26 x 11 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Nepali; Sanskrit
Subjects: Nīti
Date:
Acc No.:
Remarks:

Reel No. A 999/11

Inventory No. 47976

Title #Nītivacana

Remarks

Author

Subject Nītiśāstra

Language Sanskrit, Nepali

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 26. 0 x 11. 0 cm

Binding Hole

Folios 3

Lines per Folio 10–11

Foliation figures in the lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 6/1011

Manuscript Features

Excerpts

Beginning of the commentary

atha garga saṃhitokta nitiśāstra vacanāt parvatīya bhāṣayā ṭīkā kṛyate ||    ||

śubha aśubha phalakana dinyā jo jo utpāt chan. ti savai utpātako nirṇaya jyotiṣa śāstrele huncha. tasartha jyotiṣa śāstramā pāraṃgata bhayākā. śāṃtasvabhāvakā vadiyā ācaraṇa garnyā. (fol. 1v1–2)

Beginning of the root text

śrīḥ ||    ||

utpātānāṃ tu sarveṣāṃ jyotiḥśāstrād vinirṇayaḥ ||
tasmāc chāṃtaṃ śubhācāraṃ śubhāṃgadoṣavarjitam || 1 ||

kulapūjyaṃ kulīnaṃ ca brāhmaṇaṃ śāstranaipuṇam ||
susāṃvatsarikaṃ kāryaṃ na svayaṃ jyautiṣaṃ paṭhet || 2 ||

vedāṃtādīni śāstrāṇi rājā naiva vilokayet ||
nītiśāstraṃ dhanurvedam abhyaset susamāhitaḥ || 3 ||

vedāṃtanirato rājā rājakṛtyeʼsamarthabhāk ||
sāmadāne daṃḍabhede mūḍho bhavati sarvadā || 4 ||    ||    || (fol. 1v5–8)

End of the root text

uttamāṃgaṃ tu daivajñāḥ sainyayas tūdarābhidhaḥ ||
senācarma smṛtaṃ netraṃ cāro vaidhyaḥ śirā smṛtaḥ || 14 ||

karṇaṃ (!) dūtaḥ smṛtaḥ pūrvaiḥ prāḍvivāko mukhaṃ smṛtam ||
ete rājñaḥ ṣoḍaśāṃgā daivaduṣṭāḥ sadā tyajet || 15 ||

[[sudaivāḥ sarvadā grāhyā guṇaśīlasamanvitāḥ || (fol. 3r5–6)

End of the commentary

guṇavān, śīlavān, jñānī, adharmadeṣī (!) ḍarāunyā, rājāko sojho citāunyā, estā estāko. saṃgraha garnu, adhikāramā pani, tanailāī basāunu esai kurāle rājāko kalyāṇa pani huṃ cha || 15 || (fol. 3r8–9)

Microfilm Details

Reel No. A 999/11

Date of Filming 02-05-1985

Exposures 4

Slides

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 25-03-2008

Bibliography