A 999-26 (Svalpa)Praśnottarāvalī

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 999/26
Title: (Svalpa)Praśnottarāvalī
Dimensions: 22.5 x 6.7 cm x 12 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Nīti
Date: NS 823
Acc No.: NAK 6/434
Remarks: subject uncertain; by Gaṇapati Śarman, w ṭīkā(?); = E 1574/1


Reel No. A 999-26

Inventory No. 54655

Title Svalpapraśnottarāvalī

Author Gaṇapati Śarmā

Subject Nīti

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State complete

Size 22.5 x 6.7 cm

Folios 12

Lines per Folio 6

Foliation figures in the middle right-hand margin on the verso

Date of Copying SAM (NS) 823

Owner / Deliverer Devaśaṅkara Śarmā

Place of Deposit NAK

Accession No. 6/434

Manuscript Features

|| praśnottarīṭīkā ||

Excerpts

Beginning

❖ oṃ srīgaṇeśāya namaḥ ||

natvā sarasvatīṃ devīṃ, svalpā praśnottarā[[ʼʼ]]valī |

kriyate [[ʼ]]lpadhiyānena, srīgaṇapatiśarmmaṇā ||

srīharipatipautreṇa, kamalāpatisūnunā |

padminītanayenaiṣā, vinodakaraṇāya sā ||

maṃgalaṃ kaṃ bhajed gaurī, kim āhvāne gajānanaṃ |

kaṃ śacī bhajate bhaktyā, enu(!) kūlāya kiṃ padaṃ ||

ādyuttarajātiḥ ||

parāśaro brūhi nu kiṃ †mamīra†,

saṃbodhanaṃ ko nṛmanovikāraḥ |

saṃbodhanaṃ kiṃ śubhavācakasya,

bhāle maheśasya nu kaḥ sutaptaḥ ||

saṃbodhane kiṃ nu ripor hareś ca,

†nānāprahārādasahaprahāraḥ† |

dhanuṣmatāṃ yuddhavidāṃ ka ājau,

vyāsasya kaḥ syāj janako maharṣeḥ || (fol. 1v1–2r1)

End

akṣaravyaktavaktrāṇāṃ, manojñamanasāṃ mukhe |

†lagdhāt† sudheva sūrīṇāṃ, seyaṃ praśnottarāvalī || [[65]]

abhilāṣo dhiyā tasyāṃ, varttate yasya yatnataḥ |

mātā sarasvatī tasmai, vidyārthāḍhyān dadātu sā || [[66]]

sā(!)radā sarvvadā | sarvvadā pātu māṃ ||     || (fol. 12r2–5)

Colophon

iti gaṇapatiśa[[rmma]]ṇā viracitā svalpapraśnottarāvalī samāptā ||   ||

śubham ||     ||

❖ †mo, vyāt | māṃ, saḥ || ghananibho, emarabhaḥ† || avatu māṃ, harir ajaḥ ||

❖ samvat 823 āṣāḍhamāse śuklapakṣe navamyāṃ tithau śanaiścaravāre tasmin dine svanihmavantāgṛhanivāsito(!) viprakulodbhavaḥ srīgaṇapatiśarmaṇaḥ putraḥ srīdevaśaṅkaraśarmmā praśnottarāvalīm amūm alīlikhat ||     ||

śubhaṃ ||     || (fol. 12r5–12v3)

Microfilm Details

Reel No. A 999/26

Date of Filming 02-05-1985

Exposures 15

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 02-04-2008

Bibliography