B 1-2 Amarakoṣa

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: B 1/2
Title: Amarakoṣa
Dimensions: 30.5 x 5 cm x 81 folios
Material: palm-leaf
Condition: damaged
Scripts: Maithili
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 5/884
Remarks:

Reel No. B 1/2

Title Amarakoṣa

Remarks Alternative Title: Nāmaliṅgānuśāsana.

Author Amarasiṃha

Subject Koṣa

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete and damaged

Size 30.5 x 5 cm

Binding Hole 1

Folios 81

Lines per Folio 5

Foliation figures in the left margin of the verso

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-884

Manuscript Features

Excerpts

Beginning

yasya jñānadayāsindhor agādhasyānaghā guṇāḥ |

sevyatām akṣayo dhīrāḥ sa śriye cāmṛtāya ca || 

samāhṛtyānyatantrāṇi saṃkṣiptaiḥ pratisaṃskṛtaiḥ |

saṃpūrṇṇam ucyate varggair nnāmaliṅgānuśāsanam ||  (fol. 1v)

End

ṣaṭsaṃjñakās triṣu samā yuṣmad asmat tiṅ avyayam | 

paraṃ virodhe śeṣan tu jñeyaṃ śiṣṭaprayogataḥ || || 

liṅgādisaṅgrahavarggaḥ || 18 ||

ity amarasiṃhakṛtau nāmaliṅgānuśāsane |

sāmānyakāṇḍo nāma tṛtīyaḥ kāṇḍaḥ samāptaḥ ||  (fol. 84v)

Colophon

ity amarakoṣapustakaṃ samāptaṃ śrīdāmodareṇa || 

śubham astu sarvvajagatāṃ parahitaniratā bhavantu bhūtagaṇāḥ |

doṣāḥ prayāntu śantiṃ(!) sarvvatra sukhī bhavatu lokaḥ || (fol. 84v)

Microfilm Details

Reel No. B 1/2

Date of Filming 22-07-70

Exposures 84

Used Copy Kathmandu

Type of Film positive

Catalogued by DA

Date 27-12-02