B 100-12 Vasudhārāvratakathā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 100/12
Title: Vasudhārāvratakathā
Dimensions: 36 x 7 cm x 16 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 760
Acc No.: NAK 3/302
Remarks:

Reel No. B 100-12

Inventory No. 86166

Title Caityapuṃgalabhaṭṭārakoddeśa

Remarks The title is given as Vasudhārāvratakathā on the title card photographed with the manuscript.

Author

Subject Bauddha, Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete, slightly damaged

Size 36 x 7 cm

Binding Hole(s) none

Folios 16

Lines per Folio 6

Foliation figures in the middle of the right-hand margin on the verso

Date of Copying NS 760 (~1640 CE)

Place of Deposit NAK

Accession No. 3/302

Manuscript Features

The first folio is broken at the left side one or two akṣaras wide.

The surface of the manuscript is darkened on both sides, so that the beginning and the end of the text are difficult to read on the photograph.

Excerpts

Beginning

(fol. 1v1) (namaḥ śrīdharmma)dhātave ||
namas te hemagarbbhāya namas te bhaktivassare |
jinadhātu namas tubhyaṃ .. .. .. .. .. yāya ca ||

indrapṛṣṭhovāca ||

vasubandho mahānanda caityapuṃgalasūtrakaṃ |
pṛthivyāṃ vada (bhutā) .. .. .. (2) .. .. .. .. .. ca ||
vasubandho tathā khyāhi caityādikṛtakarmmasu |
vratadānādi .. .. .. prasannacetasā prabho ||

vasubandhovāca(!) ||

mahārājan naraśreṣṭa indrapṛṣṭheti khyātavān |
.. (3) .. .. .. .. .. .. y. vratānāṃ śṛṇu m-uttamaṃ ||
etasminn antare kāre tuṣite haṃ purā .. .. .. ||

evam mayā śrutam ekasmin samaye bhagavān gandhavatyāṃ mahānagaryyāṃ viharati sma ||

End

(fol. 16v2) śubhaṃ bhavati kalyāṇaṃ ārogyasukhasaṃpadaṃ
putrapautrī ca varddhanaṃ avyayaṃ la(3) .. saṃpadaṃ ||
avyayaṃ la(kṣm)ī saṃprāptaṃ tathā dānaṃ dīyate |
suphalaṃ prāptaṃ ādikarmmikānuja etādyā maṃgalaṃ caivaṃ bhūpāla .. ye maṃ(ga)laṃ ||
sarvvalokānāṃ patigrāhi(4) .. maṅgalaṃ kṣanam ekāṃ patigrāhī bhūjyasandi(vya)m e⟪va⟫ kuru ||    ||

Colophon

(fol. 16v4) iti śrīcaityapuṃgarabhāṭṭārakoddeśo nāma samāptaṃ ||    ||

ye dhammā hetuprabhāvā hetu teṣāṃ tathā(5)gataḥ |
hy avadat teṣāṃ ca yo nirodha evaṃvādi mahāśramaṇaḥ ||

saṃvat 760 || māghamāsya-śuklapakṣa-paṃcamyāyāṃ tithau ādityavāsare saṃpūrṇṇa sarvvadā ||

Microfilm Details

Reel No. B 100-12

Date of Filming not recorded

Exposures 20

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 17. Dez. 2012