B 100-15 Vratāvadānamālā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 100/15
Title: Vratāvadānamālā
Dimensions: 24 x 10.5 cm x 29 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 5/13
Remarks:


Reel No. B 100-15

Inventory No. 89120

Title Lakṣacaityasamutpatti

Remarks = Vratāvadānamālā 1

Author

Subject Avadāna, Bauddha

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 24 x 10.5 cm

Binding Hole(s) none

Folios 29

Lines per Folio 7-8

Foliation numerals on the verso, in the upper left-hand margin under the word lakṣa and in the lower right-hand margin under the word guru

Scribe -

Date of Copying -

Place of Deposit NAK

Accession No. 5/13

Manuscript Features

For an abstract of the work, see Mitra 1882, No. A.18 "Vratāvadānamālā" (1971, pp. 272-273).

Excerpts

Beginning

namo ratnatrayāya ||   ||

lokānāṃ paramānandam ānandam ānato smy ahaṃ ||
mārajicchāsanarataṃ nirvṛte paramātmani || 1 ||

mahākāśyapaṃ kāśyapaṃ jñātakauṇḍinyabhikṣuṃ
gayākāśyapaṃ coruvilvākhyabhikṣuṃ namāmi ||
mahāmaudgalaṃ śāliputraṃ subhūtiṃ mahāntaṃ
mahārāhulaṃ bhadrakāntaṃ munīndrātmajaṃ taṃ || 2 ||

jayaśrībhikṣuvaryo<ref>Read -bhikṣur āryo?</ref> 'sau jinaśriyam uvāca taṃ ||
śrūyatāṃ kathayiṣyāmi lakṣacaityavrataṃ mahat || 3 ||

kukkuṭārāma āsīnam upaguptaṃ vyajijñapat ||
caityavratakathāṃ brūhi śṛṃgabherīkathāṃ tathā || 4 ||

samājñapad guptaputraḥ śṛṇu he bindusāraja ||
yathādiṣṭaṃ śāṇavāsiguruṇā hitakāṃkṣiṇā || 5 ||

evam anuśrūyate bhagavati śrīmati nirvṛtiṃ gatavati mahākāśyapo bhikṣur āyuṣmān mahātmā prajñayā samanvāgatas tathāgata iva kāruṇyāt teṣu teṣu grāmanagaranigamapattanādiṣu tāns tān vaineyāṃs tais tair upāyai[r] vinayati sma || yāvad apareṇa samayena vineyavaśād anekāni satvakoṭiśatasahasrāṇi saddharmadeśanāmṛtavarṣābhiṣekena saṃtarpayan vaiśālyāṃ viharaty āmrapālīvane || (fol. 1v1-2r6)

<references/>

End

ity ādiśya bhagavān anyatra janapadacārikāṃ vijahāra || so pi bhikṣur mahādravyeṣu bhāgaśo datvā putrādibhyo 'rthibhyaś ca tatraivārāme yathāvidhi vihāraṃ sarvalakṣaṇamaṃḍitaṃm abhinirmāya bhagavanmūrttidhātunirmitā(!)ṃ ⟨dhātunirmita⟩ caityaṃ cā'bhinirmāya tatraiva vihāre dharmaśālāṃ pariśobhitāṃ cchatradhvajapatākālaṃbitāṃ śrāvaṇamāsaparyaṃtaṃ lakṣacaityabiṃbaṃ paṃcaratnayu(ktvārṇṇā?)kṣatagarbhitaṃ vidhānena vidhāya tan mahati caitye bhagavanmūrttyāṃ ca garbhitaṃ kṛtvā yātrotsavādibhiḥ pratiṣṭhitaṃ vidhāya katicid vatsarāṇy upāsya niravāt(?) || adyāpi tatrasthe(!)s tad vratam ācaritaṃ tatprabhāvān mahāmaṃgalam iti ||     || (fol. 28v2-29r1)

Colophon

iti vratāvadānamālāyāṃ caityavratānuśaṃsāyāṃ lakṣacaityasamutpattir nāma prathamāvatāraṃ saṃpūrṇṇaṃ ||     || (fol. 29r2-3)

Microfilm Details

Reel No. B 100-15

Date of Filming not indicated

Exposures 31

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 5. Okt. 2012

Bibliography

  • Iwamoto, Yutaka: Bukkyō setsuwa kenkyū josetsu, revised ed., Kyoto 1978, pp. 195-206.
  • Mitra, Rajendralala: The Sanskrit Buddhist Literature of Nepal, Calcutta 1882 [reprint: Calcutta 1971].
  • Okano, Kiyoshi : インド仏教文学研究史9:中世のAvadāna文献の研究史と写本, http://homepage3.nifty.com/indology/vratavadanamala.html