B 100-18 Vītaśokāvadāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 100/18
Title: Vītaśokāvadāna
Dimensions: 32 x 12 cm x 26 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 3/658
Remarks: A 875/3


Reel No. B 100-18

Inventory No. 88423

Title Vītaśokāvadāna

Remarks = A 875-3

= Aśokāvadāna[mālā] 6

Author

Subject Avadāna

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32 x 12 cm

Binding Hole(s) none

Folios 26

Lines per Folio 8

Foliation numerals on the verso, in the upper left-hand margin under the abbreviation vī.śo and in the lower right-hand margin under the word guru

Scribe -

Date of Copying -

Place of Deposit NAK

Accession No. 3/658

Manuscript Features

Excerpts

Beginning

(fol. 1v1) oṃ namo buddhāya ||    ||

atha te bhiksu(!)vaḥ sarve saddharmaguṇaprāptaye ||
jayaśriyaṃ yatiṃ prājñaṃ natvaivaṃ prārthayan punaḥ ||
bhadanta śrotum i(2)cchāmi(!)ḥ punar anyat subhāṣitaṃ ||
tadyathā guruṇā khyātaṃ tathādeṣṭuṃ samarhasi ||
iti taiḥ prārthitaṃ śrutvā sa jayaśrīr jināṃśajaḥ ||
tān sarvān sa⟨ṃ⟩(3)mitiṃ dṛṣṭvā punar evam abhāṣata ||
śṛṇudhvaṃ bhikṣu(!)vaḥ sarve yathā me guruṇoditaṃ ||
vītaśokāvadānaṃ tat pravakṣyāmy adhunā tathā ||
yathāśoke(4)na bhūpena bhagavā(!)[c]chāsane mudā ||
bhaktiśraddhābhiyuktena sthāpitā⟨ṃ⟩ dharmarājikāḥ ||
paṃcavārṣikam evaṃ ca bhikṣuṇām arhatāṃ tathā ||
trīṇi śatasa(5)hasrāṇi prābhyarcya bhojitāny api ||
ta[d] dṛṣṭvānumoditā[ḥ] sarve śrutvā cā[b]hiprasāditāḥ ||<ref>One syllable too much in the first quarter. Delete nu?</ref>
āsamudrāśritā lokās triratnaṃ bhu(!)yasābhajan (6)||
tadā te tīrtha(!)kāḥ sarve tad dṛṣṭvā ye bhimāninaḥ ||
i(!)rṣyāgnitāpitās tatra sarmalyaivaṃ<ref>Read saṃmilyaivaṃ</ref> ca bhāṣire ||
bhavantā(!) yad ayaṃ rājā hy aśoka(!) buddhasevakaḥ (7)||
tathānumoditā[ḥ] sarve bhavaṃti buddhasevakā[ḥ] ||
tad atra no janāḥ kecid bhavaṃti śraddhayā tathā ||
ime svaśrāvakāś cāpi na śṛṇvanti samādarāt (8)||
tad vayaṃ sarvathā sarve yaśomānyapralabdhaye ||
kurvīmahi tathopāyaṃ yathā syāma pramāṇikāḥ ||

<references/>

End

(fol. 25v2) yo sau lubdhaka āsī⟨r⟩d dhi vītaśoko yam ā(3)tmavī(!)t ||
iti satvā<ref>Read matvā</ref> mahārāja śokaṃ tyaktvā śubhe cara ||
śubhaṃ tu sarvadā rājaṃś caityabhakteḥ praja(!)yate ||
tasmāc caityā samabhyarcya bhaja ni(4)tyaṃ sadā mudā ||
tathā te maṅgalaṃ nityaṃm i[hā]mutrāpi saṃbhavet ||
kramād baudhicariṃ prāpya saṃbodhiṃ vā samāpnuyāḥ ||
iti matvā mahīpāla sarva(5)kleśān vivarjayan ||
triratnabhajanaṃ kṛtvā bodhicaryāṃ samācara ||
prajāś cāpi tathā rājaṃ bodhayitvā prayatnataḥ ||
śrāvayaṃ saugataṃ dharmaṃ cāra(6)yituṃ tvam arhasi ||
iti tenopaguptena bhāṣitaṃ sa narādhipaḥ ||
śrutvā tatheti vijña(!)pya prābhyanandat sapārṣadaḥ ||

ye śrutvai(!)daṃ sumuktaṃ jinaguṇadi(7)śatā vītaśokāvadānaṃ ||
prāmodyaṃ śrāvayanti pramuditamanasa[ḥ] śraddhayā sajjanāś ca ||
te sarve bodhisatvāḥ kalibalavijito māra(8)pāśād vimuktāḥ ||
saṃbodhimārgalabdhaḥ sugatavṛṣadharā yānti bauddhālayeṣu ||

etad ⟨d⟩uktvā jayaśrī[r] munivaraguṇabhṛt sarvasa(26r1)tvahitārthī ||
dhyānaṃ kṛtvā samādhipraṇihitahṛdayo bhu(!)t kṣaṇaṃ viśramārthī ||
śrutvā sarve pi lokāḥ pramuditamanaso bo(2)dhicaryānuraktā[ḥ] ||
bodhau cittaṃ nidhāya trimaṇiśaraṇagāḥ pratyanandan saharṣāḥ ||

<references/>

Colophon

(fol. 26r2) iti śrīvītaśokāvadānaṃ samāptam ||

(3) ye dharmā hetuprabhavā hetus teṣāṃ tathāgata || hy evadan teṣāṃ yo nirodha evaṃvādi mahāśramaṇaḥ || śubhaṃm || bhūyāt ||

Microfilm Details

Reel No. B 100-18

Date of Filming not indicated

Exposures 29

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 1. Okt. 2012

Bibliography

  • Iwamoto, Yutaka: Bukkyō setsuwa kenkyū josetsu, revised edition, Kyoto 1978, pp. 179-195