B 100-19 Vasudhārāvratakathā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 100/19
Title: Vasudhārāvratakathā
Dimensions: 32 x 9 cm x 17 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/302
Remarks:

Reel No. B 100-19

Inventory No. 86165

Title Sucandrāvadāna

Remarks BSP 3-302

Author

Subject Bauddha, Avadāna

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete (according to BSP)

Size 32 x 9 cm

Binding Hole(s) none

Folios 17 according to the title card photographed with the MS; 18 accoding to BSP

Lines per Folio 6

Foliation letters in the left margin and figures in the right margin

Date of Copying SAM 992 according to BSP

Place of Deposit NAK

Accession No. 3/302

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śrīvasudhārāyai || [[ ❖ || namas te stu mahādevī sarvasatvārthadāyinī || namas te divyarūpī ca vasudhārā namo stu te ||     ||     || ]]

kauśāmbīti ca vikhyātā purī cāsīn manoramā ||
devanāgamanuṣyaiś ca pūryamāṇā mahīyasī ||
tatrādityakulodbhūto dharmapālo mahīpatiḥ ||
mahiṣī tasya mahāśīlā nāmnā rūpavatī smṛtā |
tasminn eva pure ramye sucandro gṛhanāyakaḥ ||
dārā candravatī tasya guhyakeśvarasannibhaḥ ||
mahādhano mahādhānyo mahābhogyo mahāmatiḥ ||
bahuputro bahubhṛtyo bahujanaparāvṛtaḥ ||
suvarṇṇamaṇimuktādisarvaratnasamanvitaḥ ||
sitapītādiraktādinānāvastrasamanvitaḥ ||
hastyaśvagokulāpanno vanijāṃ vanijottamaḥ ||
caturāśāsamudrāntam prakhyātaḥ sa gṛhāpatiḥ || (fol. 1v1–5)

End

atha bhagavān āha | sādhu sādhu gṛhapate sucand[r]a | yataḥ |

brūhi śrīyran(!) tava kāryaṃ kim asti saṃkaṭaḥ punaḥ |
hīnadīnaṃ ca saṃsāre vyākariṣyāmi sarvataḥ ||

tataḥ sucandro gṛhapatir dakṣiṇajānumaṇḍalaṃ pṛthivyām avaropya kṛtapuṣpāñjalinā bhagavantam etad avocat | samanvāharatu mām bhagavan | yataḥ ||

kaścid eva pradeśeṣu daridro vyādhito bhavet || (fol. 9r4–7; end of the last available folio in the copy)

Colophon

(not photographed)

Microfilm Details

Reel No. B 100/19

Date of Filming not recorded

Exposures 10

Used Copy Kathmandu (scan)

Type of Film positive

Remarks The film or the scanned copy is incomplete.

Catalogued by MD

Date 30. Aug. 2013