B 100-21 Vratāvadānamālā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 100/21
Title: Suvarṇavarṇāvadāna
Dimensions: 33 x 16 cm x 56 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 3/688
Remarks:


Reel No. B 100-21

Inventory No. 73419

Title Vratāvadānamālā / Caityavratānuśaṃsā

Remarks Chapter 1-3

  1. Lakṣacaityasamutpatti
  2. Suvarṇavarṇāvadāna
  3. Suvarṇavarṇakumārāvadāna

Author

Subject Bauddha, Avadāna

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 16 x 33 cm

Binding Hole(s) none

Folios 56

Lines per Folio 11-13

Foliation numerals on the verso, in the upper left-hand margin under the abbreviation su.ku and in the lower right-hand margin under guru

Scribe -

Date of Copying -

Place of Deposit NAK

Accession No. 3/688

Manuscript Features

For a summary of the text see Mitra 1882, "Vratāvadānamālā (A.18)"

Excerpts

Beginning

(fol. 1v1) oṃ namo ratnatrayāya⟨ḥ⟩ ||

lokānāṃ paramānaṃdam ānandam ānato smy ahaṃ ||
mārajit-śānatarataṃ<ref>Read -śāsanarataṃ</ref> nirvṛte paramātmani ||
mahā(2)kāśyapaṃ kāśyapaṃ jñāna⟨ṃ⟩kau[ṃ]dinyabhikṣu[ṃ]
gayākāśyapaṃ coruvilvākhyabhiksū(!) namāmi ||
mahāmauṅgalyāyaṇa-śāliputraṃ su(3)bhūtiṃ mahāṃta[ṃ]
mahārāhulaṃ bhadrakānāṃ(!) munindrā⟨ṃ⟩tmajaṃ taṃ ||
jayaśrībhikṣuvarjyo<ref>Read -bhikṣur āryo?</ref> sau jinaśrīyam uvāca taṃ ||   ||
śrūyatāṃ ka(4)thayiṣyāmi lakṣacaityavrataṃ mahat ||
kūkkūṭārāma āsīt m<ref>Read āsīnam</ref> upaguptaṃ vyajijñapat ||
caityavratakathaṃ brūhi śṛṅgabherīka(5)⟨r⟩than tathā ||
samājñapat bhūpaputraḥ<ref>Read guptaputraḥ</ref> śṛṇū he bindusāraja ||
yathādiṣṭaṃ sānuvāsi guruṇā hitakāṃkṣayā ||

evaṃm anuśrūya(6)te bhagavatī [[śrī]]mati nirvṛtiṅ gatavati mahākāśyapo bhikṣur āyuṣmān māhātmā prajñayā samanvāgatas tathāgata iva kāruṇi(7)an<ref>Read kāruṇyāt</ref> teṣu teṣu grāmanagaranigamapatanādiṣu stānsnāna<ref>Read tāṃs tān</ref> vaineyā[ṃ]s tais tair upāyai[r] vitiryati<ref>Read vinayati</ref> sma ||

yāvad apareṇa samayena vi(8)neyavaśād anekāni satvakoṭiśatasahasrāṇi saddharmadeśanāmṛtavarṣābhiṣekena santarpayet(!) vaiśālyā[ṃ] viharaty ā(9)mrapālīvane || tena khalu puna samayena rājagṛhe nagare divākaro nāma sārthavāha[ḥ] prativasati <references/>

End

(fol. 56r6) ity atha [stha]virānandas tāṃ sarājikāṃ parṣadāṃ dharmayā kathayā sa[ṃ]da(!)śya samādāpya, samut[t]ejya, saṃpraharṣ⟨a⟩ya, tai[r] devatāśatasa(7)hasrair anekaiś ca rājagṛhanivāsibhiḥ prāṇiśatasahasrai[r] namasyamāna, namo buddhāya ity uktvā utthāyāsanāt prakrāntaḥ (8)

evam alpasapi bhagavā vibuddhakṛtam anasyaphulaṃ bhavatīti<ref>Read alpam api bhagavati buddhe kṛtam analpaphalam bhavatīti?</ref> | atha suvarṇavarṇo bhikṣu[r] mātāpitarāv anujñāpya sthavirānandena saha ca(9)krāma | athājātaśatrūr anekaprāṇiparivṛtas tataḥ pramūditamanā rājagṛhem(!) anupraviśya prāsādāṃta[r]vartī ⟨r⟩yathādine ⟨||⟩ yathāvidhi dharmaśā(10)lāyāṃ, taṃ caityavratam anukṛtavān || sa paurā rājasāsanacāriṇo 'rcana(!), divākarasārthavāh⟨en⟩aḥ punaḥ punar ā[rā]dhanavratānubhāvāt pu(11)trapautradāsadāsī,hastyasvaratha†yadāni† sampattisamṛddhimā[ṃ]ś ca †varttice† sukham anubhuya, nivṛtipadam āptavān ||   || <references/>

Sub-colophon

iti śrīvratāvadānamālāyāṃ suvarṇavarṇavadāne caityavratānusaṃśāyā[ṃ] lakṣacaityasamutpati-nāmo prathamo dhyāyaḥ (fol. 11r5)

iti śrīvratāvadānamālāyāṃ caityavratānusaṃsāyāṃ suvarṇavarṇāvadānaṃ dvitīyo dhyāyaḥ || (fol. 38r2)

Colophon

(fol. 56r11) iti śrīvratāvadānamālāyāṃ caitye(!)vratānuśa[ṃ]sāyāṃ suvarṇavarṇakumārāvadāna nāma tṛtīya dhyāya saṃpūrṇaṃ samāptaṃ ||   || śubhm

Microfilm Details

Reel No. B 100-21

Date of Filming not recorded

Exposures 64

Used Copy Kathmandu (scan)

Type of Film positive

Remarks Fols. 27v and 31v are out of focus.

Catalogued by MD

Date 27. Nov. 2012

Bibliography