B 100-2 Lalitavistara

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 100/2
Title: Lalitavistara
Dimensions: 31 x 12.5 cm x 272 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 4/266
Remarks:

Reel No. B 100-2

Inventory No. 27199

Title Padyalalitavistara OR Tathāgatajanmāvadānamālā

Remarks adhyāya 1–25

Author

Subject Bauddha, Jātaka

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 31 x 12.5 cm

Binding Hole(s) none

Folios 272 - 25 = 247

Lines per Folio 7–9

Foliation figures on the verso, in the upper left-hand margin under the abbreviated title śrīla and in the lower right-hand margin under guruḥ

Place of Deposit NAK

Accession No. 4/266

Manuscript Features

Available folios: 1–222; 247–271

Excerpts

Beginning

(1) oṃ namaḥ śrīratnatrayāya sarvabuddhabodhisatvebhyo namaḥ ||

śrībhagavān mahābuddhaḥ paśyan pāti sadā jagat ||
jayantu śāsanāny a(2)sya sarvalokeṣu sarvadā ||
yā śrīprajñā mahādevī bhadraśrī sadguṇākarī ||
saddharmasādhanotsāhaṃ datvā lokān sadāvatu ||
ye jagaddharma(3)bharttāro bodhisatvā jinātmajāḥ ||
te sarve sarvalokānāṃ bhadraṃ kurvantu sarvadā ||
triratnaśaraṇāsīno mahābuddhānubhāvataḥ ||
vakṣyā(4)mi trijagacchāstur buddhajanmāvadānakaṃ ||
tat santo ye mahāsatvāḥ sambuddhaguṇalālasāḥ ||
te sarve śraddhayā bhaktyā śṛṇudhvaṃ (5)bodhisādhanaṃ ||
tadyathārhan mahābhijño jayaśrīḥ sugatātmajaḥ ||
vihāre bodhimaṇḍākhye vijahāra sasāṃghikaḥ || (fol. 1v1–5)

End

iti saṃprārthitaṃ tena śrutvā so rhan mahāmatiḥ ||
śākyasiṃha(6)s tam ānaṃdaṃ sampaśyenn(!) evam ādiśat || 3 ||
śṛṇv ānanda samādhāya yathā me kṛtapūrvakaṃ ||
tathāhaṃ saṃpra[va]kṣyāmi tava manobhi(7)bodhane || 4 ||
tadāvi(ṣpā)calota .. rāmātmajo maharddhikaḥ ||
rudrābhidho mahāprājño tasyau<ref>Read tasthau</ref> tapovanāśrame || 5 ||
saha saptaśa(8)taiḥ śaṣmais<ref>Read śiṣyais</ref> tapasvibhir jiteṃdriyai[ḥ] ||
brahmacaryyāvrataṃ dhṛtvā pracacāra samāhitaḥ || 6 ||
sa dharma naivasaṃjñānāsaṃjñāyate(!)nam uttamāṃ(!) (9)||
ārabhya sarvaśiṣyebhyaḥ saddharma samupādiśat || 7 ||
tam ṛṣiṃ du(!)ratas tatrā(!) śiṣyasabhāsanāśritaṃ ||
bodhisatvaḥ samālokya (fol. 272v5–9; end of the last available folio)

<references/>

Sub-colophons

iti lalitavistare tathāgatajanmāvadānamālāyāṃ tuṣitabhuvanāvatāraṇa-sarvalokābhisaṃbodhanābhinandano nāma prathamo dhyāyaḥ || 1 || (fol. 12r)

iti lalitavistara(!) tathāgatajanmāvadānamālāyāṃ mānavajanmāvatāraṇasamutsāhaparivartto nāma dvitīyo dhyāya samāptaḥ || (fol. 30r)

iti śrīlalitavistare tathāgatajanmāvadānamālāyāṃ śākyakulasamutpattiprasiddho nāma tṛtīyo dhyāyaḥ samāptaḥ || (fol. 40r)

...

iti śrīlalitavistare maharṣitapovratasandarśanaparivarto nāma trayaviṃśatitamo dhyāyaḥ || (fol. 255v4–5)

iti śrīlalitavistale(!) bodhisatvānveṣaṇābhibodhanaparivarto nāma caturviṃśatitamo dhyāyaḥ || (fol. 262v4–5)

iti śrīlalistavire(!) magadhādhipatibimbisāranṛpābhisaṃgatiparivarto nāma paṃcaviṃśatitamo dhyāyaḥ samāptaḥ || (fol. 272v2–3)

Microfilm Details

Reel No. B 100/2

Date of Filming not recorded

Exposures 265

Used Copy digital scan of the microfilm

Type of Film positive

Remarks no exposure of fol. 268v/269r

Catalogued by MD

Date 04-10-2013

Bibliography

  • Okano, Kiyoshi: “A Study of the Avadānakalpalatā and the Avadānamālās (4) — Tales of Nārakapūrvika, Pretībhūtamaharddhika etc. —”, South Asian Classical Studies, 8 (2013), pp. 161–264 (especially the 3rd part, pp. 223–264). [岡野 潔 「KalpalatāとAvadānamālāの研究 (4) — Nārakapūrvika, Pretībhūtamaharddhika など —」『南アジア古典学』]
  • Okano, Kyoshi : 岡野潔 『インド仏教文学研究史3:仏伝 Lalitavistara 研究史』, http://homepage3.nifty.com/indology/lalitavistara.html