B 100-4 Vīrakuśāvadāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 100/4
Title: Vīrakuśāvadāna
Dimensions: 26.5 x 10.5 cm x 30 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 5/14
Remarks:


Reel No. B 100-4

Inventory No. 19730

Title Vīrakuśāvadāna

Remarks a part of the Vratāvadānamālā

Author

Subject Bauddha, Avadāna

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.5 x 10.5 cm

Binding Hole(s) none

Folios 30

Lines per Folio 9

Foliation numerals on the verso, in the upper left-hand margin under the abbreviation vīra and in the lower right-hand margin under kuśa

Scribe -

Date of Copying -

Place of Deposit NAK

Accession No. 5/14

Manuscript Features

The manuscript is written by several hands. The text has common mistakes with B 100-10.

Excerpts

Beginning

(fol. 1v1) oṃ namo ratnatrayāya ||   ||

natvā triratnaṃ jagadekaratnaṃ
sāpha(lya)pāsaṃ karuṇāmayaṃ ca ||
guruṃ mahajjñānapradaṃ pravakṣye
ṣṭamīvrataṃ tan mahimā(2)nam uttamaṃ ||   ||

gurubha⟪ttā⟫rakaṃ jayaśriyaṃ bhikṣā .. nānte yogānte dharmāsanastham apṛchad aṣṭamīmāhātmyam āryāvalokiteśvaraṃ mukhyā(3)ṣṭamīdivase jinaśrīḥ saśiṣyaḥ ||   || śrāvayasatyāc(!) chuklāṣṭamīmāhātmyam adyāṣṭamīparvaṇi purā || jayaśrībhikṣur āha || śrūyatāṃ (4) bho gurubhāṭṭārakopadeśaṃ yathā kathayāmi ||

End

(fol. 29v8)atha śakro devā[nā]m iṃdraḥ sārddham anekair devaputraśatasahasraiḥ svāgatādibhi(9)r anvamodayad āha ca

virūpo yaṃ mahīpālaḥ suṃdarīvallabho priyaḥ
virūpatvān mumūrṣur yo mahāhradam upācarat

lo(30v1)hitamuktāvalī kveyam ity uktavatīndre svātmajasyopavāsakuśasya haste ity uktvāryāvalokiteśvaraḥ kutreti pṛṣṭe sukhā(2)vatīṃ pratyāgamat tat āryāṣṭāṃgopoṣitas tvam asīti tāṃ strīn maṃdāramālābhir amṛtena divyabhojanena ca divyālaṃ(3)kāravāsobhir upoṣadhapūrvābhidhānaṃ tam arcayām āsa mahendraḥ

atha kecit samupoṣitāḥ sukhamṛtāś ca[[kra]]varttipadaṃ ke(4)cid divyaṃ padaṃ kecit sukhāvatīṃ tāthāgataṃ bhaikṣukaṃ śrāvakayānikaṃ mahāyānikaṃ bodhisātvikaṃ samavāpnuvan sva(5)svakāmunātaḥ(!)

upavāsakuśaś cakravarttī pitṛśāsanam ādhāyāṣṭamīm upāsya māhīndraṃ padaṃ mahotsavato dhyati(6)ṣṭhat

Colophon

(fol. 30v6) iti śrīvratamālāyām aśokopaguptabhāṣitāyām aṣṭamīmāhātmye vīrakuśāvadānaṃ samāptaṃ śubhaṃ

Microfilm Details

Reel No. B 100-4

Date of Filming not recorded

Exposures 35

Used Copy Kathmandu (scan)

Type of Film positive

Remarks three exposures of fols. 4v-5r

Catalogued by MD

Date 25. Nov. 2012

Bibliography