B 100-8 Saccakratāḍana

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 100/8
Title: Viśvabhadrabodhisattva
Dimensions: 32 x 12 cm x 57 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 3/657
Remarks:

Reel No. B 100-8

Inventory No. 88231

Title Saccakratāḍana

Remarks OR: Viśvabhadrabodhisattva­yathāvidhi­vihāracaityasthāpana­saccakratāḍanakathā

Author

Subject Bauddha, Karmakāṇḍa, Kathā

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete?

Size 32 x 12 cm

Binding Hole(s) none

Folios 57

Lines per Folio 8

Foliation figures in both margins; marginal title saccakra or sa kra ḍa

Place of Deposit NAK

Accession No. 3/657

Manuscript Features

No exposure of fols. 14v–18r on the copy.
It is not clear whether the manuscript is complete.

Excerpts

Beginning

(1) oṃ namaḥ śrībuddhāya ||

śrībodhinātham abhinitya[[m anitya]]tāraṃ
saṃsāre(!)sāgaramahārṇṇavaduḥkhatāraṃ ||
jñānāṃśukomalakalojjvalam ā(2)dibuddhaṃ
taṃ naumi devam atiśāntasubhāvarūpaṃ ||

satkarmatāranamayaṃ varabuddhasaṃgaṃ
lokottamamaṃ bahuvidhaṃ sugatasya vākyaṃ ||
vai(3)śeṣikena tanumallavināśahetor
vakṣyāmy ahaṃ kuśalapuṇyapadārthalabdhyai ||

kṛtvā ca yat karma naro hi śīghram
anādikālārci(4)takalmaṣāni ||
nihanti tasmād iha mānavānāṃ
vakṣyāmy ahaṃ saccakratāḍanākhyaṃ ||

sanmṛnmayair lakṣakacaityabimbaṃ
vidhānayu(5)ktaṃ vinayopacāraṃ ||
kiṃcit pradānaṃ phalam aprameyaṃ
svarṇṇādikaṃ cā(!) śṛṇutāvatāraṃ ||   ||

evam mayā śrutam ekasmin sama(6)ye bhagavān padmapuri mahānagaryāṃ viharati sma || campakavane viśvabhadrakasyārāme tālavṛkṣamūle nānādrumopaśobhi(7)te nānāphalaphullasamanvite vicitrapuṣparamaṇīyapuṣkariṇīpraśobhite || (fol. 1v1–7)

End

etad eva samāsena saṃprajanyasya lakṣaṇaṃ ||
yat kāyacittāvasthāyāḥ pratyavekṣā muhur muhuḥ ||
(7)kāyenaiva paṭha⟨t⟩sva tvaṃ vā(kp)āṭhena tu kiṃ bhavet ||
cikitsā pāṭhamātreṇa rogiṇa[ḥ] kiṃ bhaviṣyati ||
tasmād dānaṃ sadā datvā śī(8)la⟨ṃ⟩samvarasaṃyutaḥ ||
kṣamī vīryasamālabdhaḥ prajñāsāgaram āśraye[t] ||
evam ebhiṃ(!) samāyukto bodhisatvo guṇākaraḥ ||
sthā(57r1)tuṃ tatra samarthe syā[d] vihāre caityasevakaḥ ||   ||

atha viśvabhadro bodhisatvo bhagavatā kṛtābhyanujñā(!) yathokta(2)vidhinā vihāraṃ kṛtvā tat phaṭikaṃ caityaṃ sthāpayām āsa || tat sevakaḥ svaryakārī bhūtvā viśvabhadro nāmnā prasiddha[s] tatraiva sadā sthito babhūva ||   ||

ity avocat bhagavā[n ā]ttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandann iti ||   || (fol. 56v6–57r3)

Colophon

iti śrīviśvabhadro(!)bodhisatvayathāvidhivihāracaityasthāpanasaccakratāḍanakathā samāptaḥ ||   ||
||   || śubham ||   || (fol. 57r4–5)

Microfilm Details

Reel No. B 100/8

Date of Filming not recorded

Exposures 54

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 01-10-2013