B 101-11 Sarvaṃdadāvadāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 101/11
Title: Sarvadevāvadāna
Dimensions: 32 x 12.5 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 3/645
Remarks:

Reel No. B 101/11

Inventory No. 63147

Title Sarvaṃdadāvadāna

Remarks

Author

Subject Bauddha, Avadāna

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete and undamaged

Size 32 x 12.5 cm

Binding Hole

Folios 8

Lines per Folio 8

Foliation numerals in both margins of the verso

Place of Deposit NAK

Accession No. 3/645

Manuscript Features

Excerpts

Beginning

namo ratnatrayāya ||    ||

tad yathā sa mahāsatvaḥ svarge devaiḥ sahārataḥ ||
divyasaukhyāni bhuktvāpi naiva saṃtoṣam āyayau ||

vinā dānaṃ mahotsāhaṃ divyakāmasukhair api ||
nābhiprotsāhitaṃ cittaṃ tasya svargepi saṃsthitau ||

martyaloke punar gatvā janmam(!) āsādya satkule ||
sarvavidyā kalā sampac chrīsadguṇasamṛddhimān ||

triratnaṃ bhajanaṃ kṛtvā saṃbodhijñānasādhanaṃ ||
bodhicaryāvrataṃ dhṛtvā caritum evābhyavocat ||    ||

tataḥ sa bodhisatvotra martyaloke samaṃtataḥ ||
sāṃprataṃ kaṃ samācāram iti draṣṭuṃ samaichataḥ(!) ||

tataḥ sa martyaloketra sarvatra divyacakṣuṣā ||
kṛpākāruṇyayuktātmā lokavṛttiṃ vyalokayat ||

tadā sarvatra lokeṣu sarve satvākaṣāyitāḥ ||
māracaryā samāraktāḥ prācaraṃta yathecchayā || (fol. 1v1–6)

End

triratnasmaraṇaṃ kṛtvā babhūvur ddharmalālasāḥ ||
tathārṣayo(!) brāhmaṇāś ca yogino yatayo nṛpāḥ ||

grāmyāḥ sakalalokāś ca babhūvur ddharmamānasāḥ ||
tadā tatpuṇyabhāvena māṃgalyaṃ nirupadravaṃ ||

bahuśasyavatī bhūmir bahupuṣpaphalā drumāḥ
bahukṣīrapradāgā(!) ca auṣadhyoḥ(!) sadguṇānvitāḥ ||

evaṃ sa nṛpatī rājā sarvasatvān samuddharat(!) ||
triratnasmaraṇaṃ kṛtvā sudarśanī samāyayau ||

yosau sarvaṃdado rājā ayam eva munīśvaraḥ ||
jñāyatāṃ namuce(!)māratattvaṃ duṣṭam abhiṃtyaja(!) ||    || (fol. 8v4–7)

Colophon

iti jātakamāyāṃ sarvaṃdadāvadānaṃ samāptaṃ ||    || (fol. 8v7–8)

Microfilm Details

Reel No. B 101/11

Date of Filming

Exposures 8

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 16-02-2004