B 101-14 Sucandrāvadāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 101/14
Title: Sucandrāvadāna
Dimensions: 31 x 15 cm x 11 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 3/590
Remarks:

Reel No. B 101/14

Inventory No. 72030

Title Vasudhārāvratasarvavidhāna

Remarks alternative title: Sucandrāvadāna, Sucandragṛhapatiparipṛcchā?

Author

Subject Bauddhāvadāna

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete and undamaged

Size 31 x 15 cm

Binding Hole

Folios 11

Lines per Folio 10–12

Foliation numerals in both margins of the verso side

Date of Copying [VS] 1955

Place of Deposit NAK

Accession No. 3/590

Manuscript Features

Excerpts

Beginning

oṃ namo ratnatrayāyaḥ (!)

kauśāmbīti ca vikhyātā purīṃ(!) cāsīt manoramā
devāsuramanuṣyaiś ca stūyamānā mahīyatī(!)
tatrādityakulodbhūto dharmapālo mahīpatīḥ(!)
mahiṣi(!) tasya mahāśīlā nāmnā rūpavatī smṛtāḥ(!)
tasmin eva pure ramye sucaṃdro gṛhanāyakaḥ
mahādhano mahādhānyo mahābhogo mahāmatīḥ(!)
bahuputro bahubhṛtyo bahujanaparivṛtaḥ
suvarṇamaṇiyuktādisarvaratnasamanvitaḥ
śīta(!)pītādiraktādinānāvastrasamanvitaḥ
hastyaśvagokulāpannā(!) vanijāṃ(!) vanijottamāḥ(!)
caturāsāsamudrāṃtaṃ prakhyātā(!) sa gṛhapatiḥ
bhāryā candravatī tasya sākṣā(!)lakṣmīpativratā
devāgnigurum ātirthya pitṛyajña(!) tathaiva ca
nityam evārcitaṃ tena caityabimbārcaṇa(!) punaḥ
krayavikrayakāryyeṣu udhārā(!) dānakarmasu
vanikṣu(!) kṛṣikarmeṣu(!) pāṃśupāleṣu(!) nityasa(!)
(fol. 1v1–6)

End

atha khalv āyuṣmān ānanda imaṃ dharmaparyāyaṃ bhagavatontikā(!) chutvā(!) hṛṣṭatuṣṭa (udgrātmanā) pramuditaḥ prītisaumanasyajāto bhagavatad(!) vocat(!)
ko nāmāya(!) bhagavan dharmaparyoyaṃ(!) ⟨bhagavatontikā(!) chrutvā hṛṣṭatuṣṭa udgrātmanā pramuditaḥ prītisaumanasyajāto bhagavad(!) vocat(!) ko nāmāyaṃ bhagavaṃ (!) dharmaparyāyaṃ⟩ kathaṃ bhagavan dhārayāmi dharmaparyyāyaṃ bhagavān āha sucandragṛhapateḥ paripṛcchatyepi ānanda dhāraya sarvadhanadhānyahiraṇyasuvarṇanidhāna(miṣyāpi) dhāraya
(fol. 11v5–9)

Colophon

iti sucandro gṛhapatipṛchati(!) śrīvasudhārāvratasarvvavidhāna(!) bhagavān(!) śākyamunibhāṣita(!) samāptam
śrīśamvat (!) 1955 sāla miti śubham 6 6 6 6 6 6 6 6 6 6 (fol. 11v9–10)

Microfilm Details

Reel No. B 101/14

Date of Filming

Exposures 12

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 23-02-2004