B 101-1 Sumāgadhāvadāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 101/1
Title: Sumāgadhāvadāna
Dimensions: 39.5 x 18 cm x 19 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 3/593
Remarks:


Reel No. B 101-1

Inventory No. 72480

Title Sumāgadhāvadāna

Subject Bauddha, Avadāna

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State Complete and undamaged

Size 31.5 x 18 cm

Folios 19

Lines per Folio 12

Foliation Numerals in both margins of the verso side.

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 3-593

Used for edition no/yes

Manuscript Features

This manuscript is mentioned by Iwamoto under the siglum of N in his edition and studies on the Sumāgadhāvadāna (Iwamoto 1968, 1978). He could not consult the ms directly, but assumed correctly that it belongs to the recension of the mss kept in Kyoto and Tokyo.

Excerpts

Beginning

oṃ namo(!) sarvajñāya⟨ḥ⟩ ||     ||

athāśoko mahīpālo(!) kṛtāṃjalipūṭo(!) mudā ||

buddho bhagavāṃ satkṛto gurukṛto mānitaḥ pūjito rājābhī rājāmātyair dhanibhiḥ paurīḥ(!) śriṣṭibhiḥ(!) sārthavāhai[r] devair nāgair yakṣair asurair garuḍai[r] gaṃdha[r]vaiḥ kiṃnarai[r] mahoragair iti || devanāgayakṣagaṃdharvāsuragaruḍakiṃnaramahoragābhyarcito buddho bhagavā[ñ] jñāto [mahā]puṇyo lābhī cīvala(!)-piṇḍapātra-śayanāsu(!)na-glānapratyayabhaiṣajya⟨ṃ⟩-pariṣkārānāṃ saśrāvakasaṃghaḥ śrāva[s]tyāṃ viharati sma || jetavane anāthapiṇḍa[da]syārāme

tena khalu punaḥ samayena śrāva[s]tyā⟨ṃ⟩m anāthapiṇḍado nāma gṛhapatiḥ prativasati || āḍhyo mahādhano mahābhogo vistirṇa(!)viśālaparigraho vaiśramaṇapratityardvī<ref>Read vaiśravaṇa[dhanasamudito vaiśravaṇadhana]pratispardhī (cliché)</ref> tena sadṛśāt kulāt kalatram ānitāṃ(!) | sa tayā sārddhaṃ krīḍati ramate paricārayeti(!) || tasya krīdato(!) ramamānasya(!) paricārayataḥ patnī āpannasatvā saṃvṛt[t]ā || (fol. 1v1-8)

<references/>

End

ki[ṃ] manyadhve bhikṣava(!) yāsau daridrā strī iyam asau kāṃcanamālā yad anayā prasannacittayā praṇidhānaṃ kṛtaṃ || tena paṃca janmaśatāni kāṃcanamālayā śirasi baddhayā jātā || paṇadvayaṃ ca tayā paṭāṃtāvabaddhaṃ vimu⟨r⟩cyā[r]yasaṃghāya dattaṃ || tenāḍhyeṣu kuleṣu jātā praṇidhāna⟨ṃ⟩vaśā[c] ceti ||

atha bhagavāṃ sumāgadhāpramukhaṃ puṇḍavarddhananivāsinaṃ mahājanakāyam abhiprasādya prak[r]āṃtaḥ || tathaiva rddhyā sārddhaṃ bhikṣusaṃghena śrāvastīm āgataḥ ||

iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇā⟨ṃ⟩m ekāṃtakṛṣṇo vipākaḥ || ekāṃtaśuklānām ekāṃtaśuklo vyatimiśrāṇā[ṃ] vyatimiśraḥ || tasmāt tarhi bhikṣava ekāṃtakṛṣṇāni karmāṇy apāsya vyatimiśrāṇi ca || ekāṃtaśukleṣv eva karmasv ābhoga[ḥ] karaṇīya iti || tasmāt tarhi bhikṣava evaṃ śikṣitavyaṃ ya[c] chāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pu(!)jayiṣyāma ity evaṃ vo bhikṣavaḥ śikṣitavyaṃ || idam avocat bhagavān āttamanās te ca bhikṣavo bhagavato bhāṣitam atyanaṃdann<ref>Read abhyanandann</ref> iti ||     || (fol.19r1-8 ) <references/>

Colophon

iti śrīsumāga⟪ṃ⟫dhā⟪nāmā⟫vadānaṃ samāptaḥ(!) ||     || śubhm ||     || bhu(!)yāt || (fol. 19r9)

Microfilm Details

Reel No. B 101/1

Exposures 20

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 02-05-2004

Bibliography

  • Iwamoto, Yutaka (1968): Das Sumāgadhāvadāna, neubearbeitet herausgegeben von Iwamoto Yutaka, Kyoto 1968 (Studien zur buddhistischen Erzählungsliteratur, 2)
  • Iwamoto, Yutaka (1978): Bukkyō setsuwa kenkyū josetsu 『佛教説話研究序説』, revised edition, Kyoto 1978, pp. 48-112.