B 101-20 Avadānaśataka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 101/20
Title: Avadānaśataka
Dimensions: 31 x 15 cm x 246 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK /1099
Remarks: AN?


Reel No. B 101-20 Inventory No. 5498

Title Avadānaśataka

Subject Avadāna

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State Incomplete and undamaged.

Size 31 x 15 cm

Folios 187+ 61= 248

Lines per Folio 11

Foliation Numerals in both margins of the verso side

Date of Copying 1954 phālgunavadi 5 roja 6

[NS] 956 śrāvaṇakṛṣṇapakṣa aṣṭamītithi

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1099?

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śrīsarvvajñāya ||

purṇa(!)bhadro (yasvamabhi) (kusidā) vaṇijas tathā ||

somā vadiśca pardmājyaḥ pañcālo dhūmra yava(!) ca ||

rājānaṃ paścima(!) kṛtvā vargo hyeṣa samurdditaḥ(!) ||

janayad avaryāyā purṇa(!)bhadra iti ||

budho bhagavān satkṛto mānitaḥ pūjito rājabhī rājamātrair ddharibhiḥ(!) pauraiḥ ||

śreṣṭhibhiḥ sārthavāhaiḥ devai(!) nāgai(!) yakṣar asurair garuḍaiḥ ||| kinnarai(!) mahoragair iti devanāgayakṣāsuragaruḍakinnairai(!) || mahoragābhyarcito buddho bhagavāṃ(!)jñāto mahāpuṇyābhilābhi(!) cīvarapiṇḍapātaśayanāsanaglona(!)pratyayabhaiṣajyapariṣkārānāṃ(!) saśrāvakasaṃghā maṇḍapapravacanapratinavaś ca buddhotpādo yāva(!)devamanuṣyebhya(!) samyakpra⟨pra⟩kāsito(!) rājagṛham upanisṛtaya harati ||

vanuvene(!)karandakanivāpe || tatra bhagavatocirābhisaṃbuddhabodhyer(!) yasasā(!) ca sarvvaloka āpurṇo(!) || (fol.1v1-7 )

End

yat tena saraṇagamaṇasikṣāpadāni teneha janmany arhatvaṃ sākṣātkṛtam iti hi mahārāja ekāntakṛṣṇānāṃ karmānāṃ(!) ekāntakṛṣṇo vipāka ekāntasukronām(!) ekāntasukro vyatimiśrāṇāṃ vyatimisras tasmāt tarhi mahārāja ekāntakṛṣṇāṇi

karmāny apāsya vatimiśrāṇi(!) ca ekāntasukreṣv ava karmasvābhoga(!)karaṇīya

ityavaṃ te mahārāja sikṣitavyasṃ atha rājāsoka āyuṣmataḥ staviropaguptasya(!)bhāṣitam atyanaṃdyānumodya(!) uṭhṭhāyāsanāt (!)prakrāntaḥ (fol.246r4-8 )

Colophon

ity evadāṇasatake(!) dasami(!)uddāṇagāthā samāptaṃ(!)|| || samāptaṃ ca avadāṇasatakatrayaṃ sugatabhāṣitaṃ †yaṃ hīśvarācārya†purvvam(!) idāṇi(!) prakāsitaṃ || || iti samvat 1954 sāla(!) mitiphālguṇavadi 5 roja 6 śubham

saṃvat 956 mitiśrāvaṇamāse kṛṣṇapakṣa astamiyā(!) tithau rohiṇīnakṣatre vayoge(!) śaniścaravāsare siṃharāśigate śavitare(!) vṛṣarāśigate candramasi stu(!) śubham ||

|| ❁ || 6 || 6 || 6 (fol.246r8-11 )

Microfilm Details

Reel No. B 101/20-102/1

Exposures 188+61= 249

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 12-06-2003

Bibliography