B 101-5 Sarvajñamitrāvadāna

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 101/5
Title: Sarvajñamitrāvadāna
Dimensions: 32 x 14 cm x 63 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 5/50
Remarks:


Reel No. B 101-5 Inventory No. 63171

Title Sarvajñamitrāvadāna

Subject Bauddhāvadāna

Language Sanskrit

Manuscript Details

Script Newari

Material Paper

State Incomplete

Size 32 x 14 cm

Folios 57

Lines per Folio 11

Foliation Numerals in the right margin of the verso side.

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-50

Used for edition no/yes

Manuscript Features

The 16, 17, 18, 19, 20, folios are missing.

Excerpts

Beginning

❖ oṃ namo ratnatrayāya || ||

evaṃ mayā śrutam ekasmin samaye bhagavān campakapurūmahānagaryyāṃ viharati sma || anekair ddevanāgayakṣāsuragaruḍagandharvvakinnaramanuṣyāmanuṣyaiḥ pañcaśatabhir(!) bhakṣugaṇaiḥ sārddhaṃ bodhisatvaiḥ parṣadbhir abhyarccitaḥ mānitaḥ pūjito bhagavān puṣpaiḥ paricchannair babhūva || tadā bhagavān pramūditaḥ(!) prītisaumansyajāto bhikṣūṇām āmaṃtrayati sma || bhikṣava(!) dharmmam ācarataḥ(!) sarvvajñamitrabhūtaḥ sa dharmmacārī kintu ||

dharmeṇa sūtam(!) āpnoti dharmmeṇa dhanavān bhavet ||

dharmmeṇa cepsitaṃ prāptaṃ lakṣmī(!) vasati dharmmataḥ ||

taṃ(!) nagaryyāṃ nivāsaḥ śrīcandrasena udīritaḥ |

paśya tasya prabhāvaṃ ya(!) vakṣāmi(!) sakalaṃ yataḥ ||

tadā rājovāca ||

deśaya bhagavan bhikṣo taṃ nagarādhipateḥ pracāraṃ nānujñātaṃ kiñcid api ||

upaguptovāca ||

etasmin antare kāle bhagavān savijahārakaḥ ||

śṛṇu rājan mahābāho yathā śruto(!) tathocyate ||

ramaṇīyā subhikṣā ca nānotsavasamākulā ||

nagarī kīdṛśī cāsī(!) nānotsavasamākulaḥ ||

(fol.1v1-7 )

End

āsu(!) prasannāḥ kakubho manoramāḥ uvāśa(!) śuddhā śaradīva bhānūnām |

paribhramat keśarapuṣpacūrṇṇitaṃ papāta divyaṃ kusumaṃ vihāya sa(!) ||

sadā yayuḥ vismayaphullalocanā vṛndārakās tatra sahāpsarogaṇāḥ

papau manojñān saguṇaḥ prabhaṃjano manaḥpramodaṃ jagatāṃ vyajṛmbhataḥ(!) ||

tataḥ sarvvajñaḥ rājānam āha || sādhu mahārāja

anena puṇyena janā bhavaṃtu | jarārujāmṛtyubhayena muktāḥ

dharāḥ sadā śasyagaṇinapūrṇṇas †tadipinadvasta† stanitā(!) payodā ||

praśāstu dharmeṇa mahī(!) mahīdrā(!) lokāstu(!) ratnatrayapūjane mahān |

vaidūryamuktāmaṇibhūṣitāṃgān antaḥpuraṃ padmadalāyatābhūḥ ||

ity ādiṣṭaṃ munīndreṇa śrutvāśoka(!) sa bhūpatiḥ |

tatheti pratiśrutvā(!) ca prābhyanaṃdan sapārṣadaḥ || ||

                                     (fol.62v3-8 )

Colophon

iti sarvvajñamitrapādāvadāne puṣpārohaṇaṃ nāma saptama(!)

(fol.62v8)

Microfilm Details

Reel No. B 101/5

Exposures 58

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 10-02-2004

Bibliography