B 101-6 Śṛṅgabheryavadāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 101/6
Title: Śṛṅgabheryavadāna
Dimensions: 36 x 10.5 cm x 19 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 3/290
Remarks:

Reel No. B 101/6

Inventory No. 69019

Title Śṛṅgabherīkathā

Remarks

Author

Subject Avadāna

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete and undamaged

Size 36 x 10.5 cm

Binding Hole

Folios 19

Lines per Folio 6

Foliation numerals in the right margin of the verso side

Scribe Vajradhara

Date of Copying [NS] 1012 āśvina śukla ?

Place of Deposit NAK

Accession No. 3/290

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śrīratnatrayāya ||    ||

ākāśanirmmalo bhūto, niṣprapañcaguṇāśraya(!) ||
pañcaskandhātmakaṃ śānta(!), tasmai (stū)pātmane namaḥ ||

evaṃ mayā śrutam ekasmin samaye bhagavān rājagṛhe viharati smaḥ(!) || gṛddhakūṭaparvate mahatā bhikṣusaṃghena sārddhaṃ || trayodaśabhir bhikṣuśataiḥ saṃbahurai(!) caḥ(!) bodhisatvaiḥ mahāsatvaiḥ sarvalokapālaiḥ anekadevanāgayakṣagandharvvāsuragaruḍakinnaramahoragaiḥ || anekacaturvarṇṇamanuṣyaiḥ parivṛtaḥ puraskṛtyaḥ(!) bhagavān sabhāṃ carayati(!) smaḥ(!) tatra khalu bhagavān sarvasatvānām aghamocanārthaṃ sarvastvebhayaḥ pravaramokṣamārggasaṃprāptaye , tasmin parṣada(!)madhye bhagavān dharmman deśayanti(!) smaḥ(!) || ādau kalyāṇaṃ madhyakalyāṇaṃ paryyavaśāntakalyāṇaṃ svarthaṃ suvyañjanaṃ kevalaparipūrṇṇapariśuddhaparyyavadātabrahmacaryya(!) saṃprakāśayati sma || atha bhikṣuḥ śāliputra, svasvāsanāt samutthāya samuttarāsaṃgaṃ kṛtvāḥ(!) tripradakṣiṇīkṛtya | savyajānumaṇḍalaṃ ca, pṛthivyāṃ pratisthāpya bhagavantaṃ praṇamyaitad ādaram avocad mudā ||

(nānāvāya) prajānāmi, na śrutaṃ bhagavan prabho |
śṛṅgabhedīti nāmeyaṃ , lakṣaḥ caityaḥ vidhiḥ kathaṃ ||
iti saṃprārthitaṃ tena , bhagavān sa munīśvara(!) |
śāliputraṃ tam ālokya, sabhāṃ cāpyaivam ādiśat || (fol. 1v1–2r2)

End

etatpuṇyānubhāvena sa rājā svarṇṇaketu(!) ca |
sā(!) patnī(!) putrapautrāś(!) ca , dhṛtvā yāne vicitrake ||
nānāvādyena saṃyuktaiḥ maṅgalātmāha saṃcaraṃ |
sarve te maṅgalaṃ bhūya sarve svarga(!) mudā yayau(!) ||    ||
punar bhagavān āha ||
tad adyāpi bhikṣavo loke caityavrata(!)pravarttate |
lakṣacaityasamādhāya sarvatra bhava kauśalaṃ ||    ||
iti śrutvā muner vākyaṃ mumuhur vṛṣapārṣadaṃ |
krameṇa taṃ muniṃ natvā svasvālayaṃ mudā yayau ||
aparimitasurasaṃghaiḥ devaka(nyā)bhiyuktaiḥ
jinavarasutatulya, pūjyamānā nṛpādyaiḥ |
maṇimayaśubhagehe tiṣṭhati stambhaśobhe ,
paṭhati dharati cāpi śrāvayamtu(!) sadharmmaṃ || (fol. 19r4–19v2)

Colophon

iti śrīcitraviṃśatyāvadāne lakṣacaityavrataśṛṃgabherīkthā samāptaḥ(!) ||    ||
vatsare ʼśvīndndukhacandre iṣaśuklatithau śivā |
śṛṃgabhetrīkathāṃ saṃjñālikhad vajradhareṇa tāṃ ||    ||
śubham bhūyāc chubhaṃ śubhaṃ ||    || (fol. 19v2–3)

Microfilm Details

Reel No. B 101/6

Date of Filming

Exposures 19

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 11-02-2004