B 101-7 Śroṇakoṭikarṇāvadāna

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 101/7
Title: Śroṇakoṭikarṇāvadāna
Dimensions: 31 x 16 cm x 16 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 3/594
Remarks:


Reel No. B 101-7 Inventory No. 69061

Title Śroṇakoṭikarṇāvadāna

Subject Bauddhāvadāna

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State Complete and undamaged

Size 31 x 16 cm

Folios 16

Lines per Folio 10

Foliation Numerals in the both margins of the verso side

Date of Copying [VS] 1954 pauṣaśukla (8) śukravāra

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 3-594

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

oṃ namo(!) śrīsarvabuddhabodhisatvebhya(!)

sarvajñaś (ca)kravartitribhuvanavidite, sarvalokasya nātha

tubhyaṃ vande tu pūjyaṃ sara(!)na⟨na⟩ramunibhir<ref name="ftn1">Read: suranaramunibhir</ref> dharmadehasya śreṣṭha

yuṣmān uddhartubālān sakalaguṇanidhir <ref name="ftn2">Read: māyādevyāś ca sūnuḥ</ref>māya(!)devyā(!) ca sunu(!),

itthaṃ saṃbuddhaprāpto madanabalaripugautamaśākyarāja(!)

buddho bhagavān śravastyāṃ viharati sma jetavane ʼnāthapiṇḍasyārāme ʼpasmārānte kevāsavagrāme balaseno nāma gṛhapati(!) prativasaty āḍhyo mahādhano mahābhogo vostīrṇaviśālaparigraho vaiśravaṇadhanapatisparddhis(!)

tena sadṛśākulān kulamānī taṃ sa tayā sārddhaṃ krīḍati viramate(!) paricārayati śoḥ(!) putraḥ putrābhinandiśivavaruṇakuveraśakrabrahmādidevo yācate

ārāmadevatā śṛṅgāṭakadevatā balipratigrāhikādevatāṃ sahajāṃ saddharmikāṃ

nityānubuddhām api devatām āyācate (fol.1v1-7)

End

mama sāsane(!) pravrajye sarvakleśaprahānād ahatva(!)sākṣātkṛtaṃ aham anyakāśyapasya samyak taṃ buddhena sārddha(!) samajayaḥ samavaraḥ samadhūraḥ (sma) sāmāne(!) prāptaḥ sāstā ārāgi(!) kuto narāgita iti hi bhikṣava ekāntakṛṣṇavipāka ekāntaśuklānāṃ dharmāṇām ekāntaśuklo vipāka,(!) vyatimiśrāṇānāṃ(!) vyatimiśras tasmāt tarhi bhikṣava ekāntākṛṣṇāni karmaṇopāsyavyatimiśram ivaikānte (dvaya)karmasvābhogaḥ karaṇīya ityavaṃ(!) bhikṣava śikṣitavyaṃ bhikṣava ucu(!) kiṃ bhadantāyuṣmatā śroṇena koṭikarṇena karmakṛtaṃ yasya karmaṇo vipākena dṛṣṭa evaṃ dharma apāyāṣṭā(!) bhagavān āha, yad anena mātur aṃtike kharakarmanivāritaṃ tasya karmaṇo vipākena ḍṛṣṭa eva dharma apāyāḍṛṣṭa iti

idam avocad bhagavān āttamanasas to(!) bhikṣavo bhagavato

bhāṣitam abhyanandan niti (fol.16v1-8 )

Colophon

iti śrīśroṇakoṭikarṇāvadānaprathamodhyāya(!) samāptaḥ śubham

iti samvat 1954 sāla miti pauṣaśukla (8) roja 6 śubham ❁ (fol.16v8-10 )

Microfilm Details

Reel No. B 101/7

Exposures 17

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 13-02-2004

Bibliography


<references/>