B 101-9 Samantacakṣuravadāna

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 101/9
Title: Samantacakṣuravadāna
Dimensions: 31 x 12.5 cm x 11 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 3/653
Remarks:


Reel No. B 101-9 Inventory No. 59700

Title Samantacakṣurvadāna

Subject Bauddhāvadāna

Language Sanskrit ?

Manuscript Details

Script Devanagari

Material Paper

State Incomplete

Size 31 x 12.5 cm

Folios 10

Lines per Folio 8

Foliation Numerals in both margins of the verso side

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 3-653

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

oṃ namo dharmadhātave || ||

ākāśo nirmalo bhūtvā niṣprapaṃcaguṇāśrayāḥ(!) ||

paṃcakaṃdhātmano(!) sāṃtas(!)tasmai stūpātmane namaḥ || ||

subhūtir āha ||

ahorātravrataṃ pūrvaṃ kena saṃcarate mahi(!) ||

brūhi vajradhara tvaṃ hi lokānāṃ hitakāmayā(!) || ||

vajradharovāca ||

śṛṇu ||muneśvara(!)mahātejāṃ(!) vratarājamahodayaṃ ||

narāṇāṃ hitakāmārthaṃ pṛthivyāṃ yāvati kathāṃ ||

āśit(!)pūrvottarakokhe || trikūṭaśikharottame ||

nānādrumalatākīrṇe bahudhātusamāyute ||

cakravākādibhiḥ pakṣaiḥ pāvanījalasaṃvṛtaiḥ ||

(parivrājaguṇibhir nāśā paripūrṇanarāvṛtāḥ

śāriputreṇa pṛche(!) hi brūyuḥ śrūtyabhavojvati ||

tenāhaṃ kathayāmāsa śṛṇu śubhū...............nṭotha kaṃṭhānivāsāṃtarjalāyahṛtamat sa ....... kayo palarjvamūlyopajīvānurūpako nāma dhīvaromatāścata jñātvā viṣarṇāḥ .......vaica saṃvukāḥ) (fol.1v1-7 )

End

bhasmā(!) matvā pravalakadalīcaṃcalaṃ jīvalokaṃ

tyaktvā kāmān vyasanaphaladaṃ brahmaṇā(tabhanena)||

daśaśatanayanotha kanyakāṃnā(!)ṛṣitatanturūdracaṃcako vacobhiḥ ||

trāsāṃtrīdaśapurābhimukho yayau surendraḥ || pravrajyā (samupityatā)

kumāryas tatvārthapravicayaśuddhibuddhanetrāḥ ||

uttarer(!) unmadavilasat taṅgata(!)saṃsāravyasanārṇavaṃ uttaraṃ ||

satvārthaprakṛtivibhāganiścitāmāsatvebhyo minir itivṛttakaṃ jagāda ||

(māhādvetagati)samaṃtacakṣuravadānaṃ samāptaṃ ||

(fol.11r5-8 )

Microfilm Details

Reel No. B 101/9

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 13-02-2004

Bibliography