B 102-2 Svayambhūpurāṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 102/2
Title: Svayambhūpurāṇa
Dimensions: 41 x 14 cm x 358 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Purāṇa
Date:
Acc No.: NAK 4/1512
Remarks:


Reel No. B 102-2 Inventory No. 74475

Title Svayaṃbhūpurāṇa

Subject Purāṇa

Language Newari

Text Features Marginal title Svāyaṃ in the left margin.

Svāyaṃbhūpurāṇē

Avalokiteśvarāvadāne

Viṣṇuguptamāhātmya

Karuṇāstava ( Bandhudattacāryakṛta )

Rupastava ( Narendradevabhūpatikṛta )

Carapatistava

Maṇiratna vastradarśanakathā

Matsyendranāthamāhātmya

Mahāpuruṣoddhāramāhātmya

Manuscript Details

Script Newari ( pracalita )

Material Paper ( loose )

State complete

Size 41.0 x 14.0 cm

Folios 319

Lines per Folio 10

Foliation figures in the both margins on the verso.

Place of Deposit NAK

Accession No. 4/1512

Used for edition

Manuscript Features

Excerpts

Beginning

oṃ namo buddhāyaḥ ||

namo dharmāyaḥ ||

namaḥ saṃghāya namaḥ ||

śrījyotirupāya svayaṃbhuve namaḥ (1v1)

śrīdharmadhātu vāgeśvarāya namaḥ || ||

śrīmatāyena śaddharma triloke śaṃprakāśitā |

śrīghanaṃta ma(2)hābuddhaṃ vandehaṃ śaraṇāśitāḥ || 1 ||

naumi śrīśākyasiṃhaṃ sakala hitakaraṃ dharmarājaṃ maheśaṃ

sa(3)rvajña jñānakāyaṃ trimalavirahitaṃ saugataṃ bodhirājaṃ ||

dharmādhāraṃ munidraṃ daśavala virahitaṃ śrī(4)ghanaṃ viśvarupaṃ saṃbuddhaṃ lokanāthaṃ sakala bhayaharaṃ saṃsthitaṃ martyaloke || 2 ||

thvahma śrīsvabhāteja(5)na sajukta juyāo atyanta jājvalyamāna juyāo bijyākahma thathihma sākyasiṃha bhagavānana(6) julasā | thuguli svarga madhya pātālasa dharma prakāśa yānāo bijyākahma, thathiṃhma tejasvī juyā(7)o bijyākahma, śrī śakyasiṃha bhagavānayāta jina julasāṃ vāravāra namaskāra,

iti śrīsvāyabhupurāṇe śrīśākyasiṃha maitreya bodhisatva saṃvāde śrī 2 dharmadhātu vāgeśvara utpatti kathā prathamodhyāya || 1 || (20r2)

iti śrīsvāyabhupurāṇe śrīsvayaṃbhū bhaṭtārakakodeśa śrīśakyasiṃha maitreya saṃvāde pūjā phala va(31v8)(rṇṇa)no nāma dvitiyodhyāya || 2 ||

iti śrīsvāyaṃbhupurāne nāgadosa mahāṅgadasaṃ goṣana kathā tṛtīyodhyāya || 3 || (49r6)

iti śrīsvāyabhupurāṇe vītarāgatirtha rāṣṭrapravarttamānā śrīśākyasiṃha maitreya saṃvāde caturthodhyāya || 4 || (91v4)

iti śrīśākyasiṃ(199r1)ha maitreya saṃvāde aneka tirthādi dvāśajāta punyadharnano nāma paṃcamodhyāya || 5 ||

iti śrīsvāyabhupurāṇe śrīdharmadhātu vāgīśvara prasiddho nāma ṣaṣṭhodhyāya || 6 || (210v5)

iti śrīsvāyabhupurāṇe śrīśākyasiṃha maitreya saṃvāde śrīdharmadhātu vāgīśvara guptīkṛtam pravarttano nāma saptamodhyāya || 7 || (220r9)

iti śrīsvāyabhupurāṇe śrīśākyasiṃha maitreya saṃvāde caityāśrame nāgasādhana śuvṛṣṭhicāraṇo nāmāṣṭamodhyāya || 8 || (238r5)

iti śrīsvāyabhupurāṇe śrīśā(242r8)kyasiṃha maitreya saṃvāde mahācāryya śāntikaro nāma prasiddha navamodhyāya || 9 ||

iti śrīsvāyabhupurā(251v8)ṇe śrīśākyasiṃha maitreya saṃvāde śrīsvayaṃbhu utpatikathāyāṃ subhāṣita dharma mahātmyasutraṃ daśamodhyāya || 10 ||

iti śrīsvayāyaṃbhūpirāṇe śrīmadā(265v9)ryyāvalokiteśvara avadāna kathāyāṃ viṣṇuguptamāhātmyaṃ || ||

iti śrīmadāryyāvalokiteśvara bhaṭṭārakasya baṃdhudattamcārya kṛtaṃ karunāstavatotraṃ samāptaṃ || || (297v9)

iti śrīmadāryyāvalokiteśvara bhaṭṭārakasya narendrade(302v5)va bhūpati kṛtaṃ rupastavatotraṃ samāptaṃ || ||

iti śrīmadāryyāvalokiteśvara bhaṭṭārakasya carapatitavastotra samāptaṃ || || (306v5)

iti śrīmadāryyāvalokiteśvara avadāna kathāyā maṇiratna vastra darśana kathā samāpta || || (313r5)

iti śrīmadāryyāvalokiteśvara (315v5) avadāna kathāyā matsyaṃdranātha prasiddha mahātmya samāptaṃ || ||

End

thanaṃli thva mahājanayā laṣapati dhana svathanā taogu dhukuti (319r5) nyājutāla khanā svaka velasa śvayā dhukuti chuṃchuṃ madayācvaṃgu khanā ācārya cāyācona, thanaṃli mṛtytu juohma buḍhā | bhūyāla dhakaṃ dhāyakā janma (6) juyā⟪ ⟫va lachakuchā sapiyā | preta juyā thauyā adyā pivāsa yānā cona jula chāna dhālasā mahādevayāta kakutiyā galathyā biyāo bhikṣama (7) bisya pitinā choyā pāpanaṃ mahādevanaṃ dhāyāthyaṃ svasalakhaya da 360 āyurdā dugu velasa dharma karma dāna punya dhayāgu chuṃ 2 mayāsyaṃ pāpa jaka ma(8)na tayā juyānitiṃ apāla duḥkha kaṣṭa siyā mṛtyu juyāonāna thathina kaṣṭa siyā janma kayāo cona, ukīyānitiṃ apasaṃna juya mateo, karuṇā madaya mateo, dharma karma dāna punya yāyata maitri karunā muditā upekṣā dhare yānā citta śuddha yānā dāna yāya māla citta śuddha majuyakaṃ dāna biyāgu punya madu dāna mayāsāṃ narka vāsa yāya māli, dāna kālaohmanaṃ (319v1) asaṃtoṣi lobhi juyao saṃdāṃ dukhi juyi thvateyā kāranaṃ śraddhā tayā dāna bilasā dāna kālasāṃ citta śuddha yānāo yāya māla dhakaṃ upagupta bhikṣunaṃ (2) aśoka rājāyāta ājñā dayakala

Colophon

iti śrimadāryyavalokiteśvara avadāne mahāpuruṣodhāra mahātmya samāptaṃ śubha (319v3)

Microfilm Details

Reel No. B 102/2

Exposures 319

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/JM

Date 08-07-2003

Bibliography