B 102-5 Sugatāvadāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 102/5
Title: Sugatāvadāna
Dimensions: 33 x 9.5 cm x 97 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 5/235
Remarks:

Reel No. B 102-5

Inventory No. 72242

Title Sugatāvadāna

Subject Bauddha, Avadāna

Language Sanskrit

Manuscript Details

Script Newari (Rañjanā)

Material Paper (Nīlapatra)

State Incomplete

Size 33 x 9.50 cm

Binding Hole 2

Folios 81

Lines per Folio 5

Foliation Numerals in the right margin of the verso side.

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-235

Used for edition no/yes

Manuscript Features

The 44th folio is missing. There are two different but subsequent folios numbered as 49.

The second part (fols. 81v-96) of the manuscript contains the Vasudhārādevīvratakathā.

Excerpts

Beginning

❖ oṃ namo buddhāyaḥ ||

viharati kaṇakād[r]au śākyaśiṃho munīndro
'pari〇mitaśurasaṃghai〇ḥ śevemāṇo(!) duḥkhoghaiḥ
kuvalayadalaṇetro lakṣaṇair yuktagātraṃ(!)
sā bhavaddhitataśthaḥ śarvvaloko hitārthaḥ || (metre!)

śārddhaṃ dvādaśabhir bhikṣuśataiḥ pāramitāṃ gataiḥ
kṛtakṛtyair vvaśibhūtaiḥ śarvvajñajñānakovidaiḥ ||
ṇi[ḥ]kleśair ājaṇeyais taiḥ kṣīṇāśravair ji〇tendriyaiḥ || 〇
tad yathā || jñānakauṇḍinyanandi(!)kāśyapaṇand⟨r⟩aṇaiḥ ||
apanandaśuṇandādyair a〇nyaiś ca śrāva〇kair gaṇaiḥ
aparaiḥ daivavṛddhais tu dharmmacakrapra⟨rv⟩varttakaiḥ ||
maitraya(!)pramukhaiḥ śārddha〇m aśityā(!) 〇 ca śahaśrakaiḥ
viṃsatyā devaputreṇa śahaśreṇa vṛtena ca ||
śārddhaṃ devādhipeṇaiva candrasūryyādibhis tathā ||
⟨ś⟩caturbhiś ca mahārājair a⟨t⟩nekaiḥ parivārakaiḥ || (fol. 1v1-2r5 )

End

anantā[[t]] śaptabuddhā 'tha vāṇitabhūpatiṃ tadā ||
āgacchāgaccha bhūmindra śaivakādiśeha nṛpa ||(metre!)
samantrī ca tadā rājā śapauraś ca mahāmatiḥ ||
śahaśā divyayāne tu prayānti karmavāyunā
śukhāvatiṃ ⟨r⟩yadā prāpya bodhiśatvaiḥ śamūhakaiḥ ||
śāvalaṃ(!) mānyate rājā divyagehe prathāpitā || ❁ ||

bhramati bhramati bhramati ye svargasvabhrād bhrama〇nti ||
rama〇nti ramati ramati te ramyaśurddhe ramanti ||
śakara śakara śakara re śarvvade〇vaiḥ praśā〇rddha,
satata satata satata, śaṃśuddhagehe pratasthau || ❁ || ❖ || 〇
atha merau 〇 tu maitraya svāsaneśūpatisṭhati ||
śākyaśiṃho mahānāthaḥ śamādhividhṛta sthitaḥ || ○ || (fol. 79v4-80r5 )

Colophon

iti sugatāvadāṇe śaṃghabhojye(!)parivartto nāma dvādaśaḥ || śaḥ ḥ || ○ || sūryyagarbho ⟪rā⟫ nāma bodhiśatvavacanaṃm īdaṃ ||     || ❁ ||

ye dharmmā hetuprabhāvāḥ(!) he〇tu(!) teṣāṃ tathāgata(!) hevarda(!) teṣāṃ ca jo ni〇rodha yavaṃvādi mahāśramaṇaḥ ||     ||

śubha 〇 maṃṅgaraṃ(!) bhavantu sarvvadā subhaḥ || 〇 ||     || (fol. 80r5-80v3)

Microfilm Details

Reel No. B 102/5

Exposures 85

Used Copy Kathmandu

Type of Film positive

Remarks The 47 and 48 folios are filmed twice.

Catalogued by BK

Date 26-12-2003