B 103-8 Ātmatattvajātivicāra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 103/8
Title: Ātmatattvajātivicāra
Dimensions: 25 x 11 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; unspecified
Date:
Acc No.: NAK 4/1597
Remarks:


Reel No. B 103-8 Inventory No. 5358

Title Ātmatattvajātivicāra

Author Mahādeva Paṇḍita

Subject Vedānta Philosophy

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 11.0 cm

Folios 12

Lines per Folio 11–13

Foliation figures in the upper left and the lower right margins of the verso, rāma is written above the folio number of the right side

Place of Deposit NAK

Accession No. 4/1597

Manuscript Features

On the first cover-leaf is written īśasādhāraṇātmatvajātivāda and ātmatattvajātivicāra.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

praṇamyeśapadāṃbhojaṃ mahādevena tattvataḥ |

īśasādhāraṇātmatvajātau yuktir nigadyate | 1 |

nanu kathaṃ jīveśvarasādhāraṇātmatvajātisiddhiḥ| na ca jīvātmani siddhāyā ātmatvajāteḥ śrautātmavyavahārabaleneśvare saṃbaṃdhakalpanāt tasyā eva lāghavenātmapadaśakyatāvacchedakatvakalpanāc ceśvarātmasādhāraṇātmatvajātisiddhir iti vācyaṃ | (fol. 1v)

End

evaṃ ca manaḥ saṃyogakāryatāvacchedakatayā ātmatvajātisiddhir apiti (!) kasyacit pralapitam api pratyuktaṃ | tathāpy uktarītyā jīveśvarasādhāraṇātmatvajātisiddhe gīvāṇaguruṇāpi (!) nirākarttum aśakyatvāt | yattu, anumitiparāmarṣayoḥ samavāyaghaṭitasādevena viduṣā viduṣāṃ tuṣṭaye kṛtaḥ || || (fol. 12r)

Colophon

iti śrīmatpadavākyapramāṇābhijñapuṇatāmakaropanāmakaśrīmukaṃdapaṃḍitātmajaśrīmahādevapaṃḍitaviracita ātmatvajātivicāras samāptaḥ || || śriḥ || || śriḥ || || : || śriḥ || || śriḥ || graṃtha saṃkhyā 430 (fol. 12r)

Microfilm Details

Reel No. B 103/8

Exposures 12

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 2v–3r

Catalogued by RT

Date 25-08-2003

Bibliography