B 107-11 Vasudhārānāmadhāraṇī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 107/11
Title: Vasudhārānāmadhāraṇī
Dimensions: 32 x 8 cm x 23 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Dhāraṇī
Date:
Acc No.: NAK 4/1038
Remarks: AN?


Reel No. B 107/11

Inventory No. 85992

Title Vasudhārānāmadhāraṇī

Remarks

Author

Subject Dhāraṇī

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 32.0 x 8.0 cm

Binding Hole(s)

Folios 23

Lines per Page 6–7

Foliation figures in the right-hand margin on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/1038

Manuscript Features

Excerpts

Beginning

❖ oṁ namaḥ śrīlokanāthāya || amoghapāśāya bhagavate namaḥ ||

evaṃ mayā śrutam ekasmin samaye bhagavān potarake parvvata(!) viharati sma || āryyāvalokiteśvarasya bhavane || anekaśālatālatamālacaṃpakātimuktakanānāratnavṛkṣasamalaṃkṛte mahatā bhikṣusaṃghena sārddhaṃ aṣṭādaśabhir bhikṣusahasrair navatibhiś ca bodhisatvakoṭīniyutasahasrair anekaiś ca śuddhāvāsakāyikair devaputarkoṭīniyutaśatasahasraiḥ parivṛttapurastāt īśvaramaheśvarabrahmakāyikadevaputrān adhikṛtya dharmaṃ deśayati sma || (fol. 1r1–4)


End

sarvvadhanadhānyahiraṇyasuvarṇṇaratnanidhānam ity api dhārayānandasarvvatathāgatapraśastety api dhāraya || sarvvatathāgatādhiṣṭhitā vasudhāranāma dhā[ra]ṇīkalpam ity api dhāraya || ||

idam avo[ca]d bhagavān āttamanā †āsuptānānandas† te ca bhikṣavas te ca bodhisattvā mahāsattvā sā ca sarvvāvatīparṣat sadevamānuṣāsuragandharvvaś ca lokā bhagavato bhāṣitam abhyanandann iti || || (fol. 23v4–6)


Colophon

āryyaśrīvasudhārā nāma dhāraṇī samāptā || ❁ || (fol. 23v6–7)

Microfilm Details

Reel No. B 107/11

Date of Filming not indicated

Exposures 26

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 29-08-2011

Bibliography