B 107-5 Aparimitāyurdhāraṇī(mahāyānasūtra)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 107/5
Title: Aparimitāyurdhāraṇī(mahāyānasūtra)
Dimensions: 25 x 6 cm x 14 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Dhāraṇī
Date:
Acc No.: NAK 5/297
Remarks:

Reel No. B 107/5

Inventory No. 3786

Title Aparimitāyurdhāraṇῑ(mahāyānasūtra)

Remarks

Author

Subject Bauddhadhāranī

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 25.0 x 6.0 cm

Binding Hole

Folios 14

Lines per Folio 5

Foliation figures on the right of the verso side

Place of Deposit NAK

Accession No. 5/297

Manuscript Features

The text is written in functional Sanskrit, so mistakes are not marked and the last three folios are not foliated.

Excerpts

Beginning

❖ oṃ namaśrī vajrasatvāya|| ❖ oṃ namaḥ śrī ratnatrayāya|| ❖ oṃ nama būrddhāya || evaṃ māyā śrutam ekasmin samaye bhagavā(!) śrāvakatyā(!) viharati sma || jetavane ʼnāthavidhu datvārāma mahatā bhikṣusaṃghena sārddha arddhatrayodaśabhikṣuśataiḥ saṃbahulaiś ca bodhisatvai(!) mahāsatvai(!) tatra khalu bhagavānamañjuśrīyaṃ kumāra bhūtamo maṃntrayate(!) sma asti mañjuśrīr upariṣṭhāya aparimita gunasaṃvayo nāma lokadhātu tatra aparimitāyujñānasuviniścītatejo rājā nāma tathāgata (fol. 1v1–5)

End

❖ oṃ namo bhagavatva aparimitāyu jñānasuviniścita tejorājāyaṃ tathāgatāyā ʼhatasaṃvartabuddhāya || tadyathā || oṃ puṣyarumahāpuṣya aparimitapuṣya aparimitāyu puṣya jñāna sahārāḥ pavite || oṃ sarva sahakāraṣariśuddhe dharmā te gagana samujjate svara tava viśuddhaṃ mahānayaparivāre svāhā || (fol. 14r1–3)

Colophon

idam avocanta bhagavān nātmanoste ca bhikṣavoṃ te ca bodhi satvoṃ sā ca sarvāvanī parṣatsadeva mānuṣā suragaṃdharvvaś ca loko bhagatābhāṣita mahyanaṃ-n-draniti ||    || āryāparimitāyūnāmadhārani mahāyānasūtrasamāpta ||    || ye dharmmā hetuprabhavā hetuṣteṣān tathāgata hyava (fol. 14r3–5)

Microfilm Details

Reel No. B 107/5

Date of Filming not given

Exposures 16

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by NK/RA

Date 19-06-2003