B 107-8 Ugratārānāmadhāraṇī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 107/8
Title: Ugratārānāmadhāraṇī
Dimensions: 21 x 8 cm x 4 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Dhāraṇī
Date:
Acc No.: NAK 4/1385
Remarks:


Reel No. B 107/8

Inventory No. 79701

Title Ekajaṭānāmadhāraṇī and Ugratārānāmadhāraṇῑ

Remarks

Author

Subject Bauddha; Dhāraṇī

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 21 x 8 cm

Binding Hole none

Folios 4 (fols. 26–29)

Lines per Folio 5

Foliation figures in the left margin of the verso

Scribe Vajrācāryya Śrīdhatnarāja

Date of Copying NS 880

Place of Deposit NAK

Accession No. 4/1385

Manuscript Features

Excerpts

Beginning

ḥ svāhā || vajravārāhi svāhā || vajratāre svāhā || sarvvamaṇḍalavidyādhipataya svāhā || pañcarakṣāya svāhā || samāsvāsakari svāhā || rakṣa 2 māṃ sarvvasatvānāñ ca pretapiśācaḍākininā śānti kuruḥ pūṣṭi kuruḥ rakṣā(!) kuruḥ bhagavati priṃgogai(!) ekajaṭe huṃ huṃ huṃ phaṭ phaṭ phaṭ svāhā ||    ||
āryya ekajaṭā nāma dhārani parīsamāpta ||    ||

namo ugratārāyai⟨ḥ⟩ ||

tārā mārabhayaṃkarai[ḥ] sūra(!)varaiḥ saṃpūjitā sarvvadā⟨ḥ⟩
lokānāṃ hitakārīṇi(!) jayaṃtī(!) sā māteva yā rakṣati
kāruṇyena samāyutā bahuvidhāna(!) saṃsārabhīru(!) janān,
trātrī bhaktimatāṃ vibhāti jagatāṃ nityaṃ bhayaṃ dhvaṃsani(!) || (fol. 26r1–v5)

End

āliḍhanararktā(!) ca, kapālamadhyadeśataṃ(!) |
prayānarapūjābhā(!), raśmijvalāsamanvitā
dhyāna(!) yaḥ kurubhya(!) nityaṃ,
devyā bhaktisamavitaṃ(!) bhāvyaḥ ||    || (fol. 28v3–5)

Colophon

āryya ekajaṭā nāma dhālanī(!) || mahogratārā nāma dhāraṇī parīsamāpta(!) || ❁ ||
liṣitrai(!) śrī 3 āryyāvarokiteśvarasyaṃ(!) caranaśevaka(!), vajrācāryyaśrīdhatnarājaṃ riṣāyitaṃ(!) || saṃ 880 || (fol. 29r1–3)

Microfilm Details

Reel No. B 107/8

Date of Filming not given

Exposures 7

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by NK/RA

Date 20-06-2003